SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ઉત્તરયણાણિ सोच्चाणं फरुसा भासा, दारुणा गामकंटगा । तुसिणीओ उवेहेज्जा, न ताओ मणसीकरे || (२। २५) अणुक्कसाई अप्पिच्छे अन्नाएसी अलोलुए। रसेसु नागिज्झेज्जा, नाणुतप्पेज्ज पन्नवं ॥ ( २ । ३९) खेत्तं वत्युं हिरण्णं च पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जई || (३| १७) असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं । एवं वियाणाहि जणे पत्ते, कण्णू विहिंसा अजया गर्हिति ॥ (४ । १) तेणे हा संधिमुहे गहीए, सकम्मुणा चिक्कइ पावकारी | एवं पया पेच्च इहं च लोए, कडाण कम्माण न मोक्ख अस्थि || ४ | ३) चीराजिणं नगिणिणं, जडीसंघाडिमुंडिगं । एयाणि विनतायंति, दुस्सीलं परियागयं ॥ (५। २१) जे लक्खणं च सुविणं च अंगविज्जं च जे परंजंति । न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ ( ८। १३) सुहं वसामो जीवामो, जेसिं मो नत्थि किंचण । मिहिलाए डज्झमाणीए, न मे इज्झइ किंचण । (९।१४) जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एवं जिज्ज अप्पाणं, एस मे परमो जओ || (९ । ३४) जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सावि संजमो सेओ, अदितस्स वि किंचण ॥ (९१४०) Jain Education International ૧૦૧૪ પરિશિષ્ટ ૬ : તુલનાત્મક અધ્યયન सुत्वा रुसितो बहुं वाचं, समणाणं पुथुवचनानं । फरसेन ते न पतिवज्जा, न हि सन्तो पटिसेनिकरोन्ति ॥ (सुत्तनिपात, व०८, १४।१८) चक्खूहि नेव लोलस्स, गामकथाय आवरये सोतं । रसे च नानुगिज्झेय्य, न च ममायेथ किंचि लोकस्मि ॥ (सुत्त०, व०८, १४१८) खेत्तं वत्थं हिरवा, गवास्सं दासपोरिसं । थियो बन्धू धू कामे, यो नरो अनुगिज्झति ॥ (सुत्त०, व० ८, ११ ४) उपनीयति जीवितं अप्पमायु, जरूपनीतस्स न सन्ति ताणा । एतं भयं मरणे पेक्खमाणो, पुज्ञानि करियाथ सुखावहानि ॥ (अंगुत्तर नि०, पृ. १५९) चोरो यथा सन्धिमुखे गीतो, सकम्मुना हञ्ञति पापधम्मो । एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो ॥ न नग्गचरिया न जटा न पंका, नानासका थण्डिलसायिका वा । रजो व जल्लं उक्कुटिकप्पधानं, सोधेन्ति मच्चं अवितिण्णकखं ॥ (धम्मपद १० । १३) आथब्बणं सुपिनं लक्खणं, नो विदओ अथो पि नक्खत्तं । विरुतं च गब्भकरणं, तिकिच्छं मामको न सेबेय्य ॥ (सुत्त०, व० ८, १४। १३) (थेरगाथा ७८९) सुसुखं बत जीवाम ये सं नो नत्थि किंचनं । मिथिलाय डरहमानाय न मे किंचि अडव्हथ ॥ ( जातक ५३९, श्लोक १२५ जातक ५२९, श्लोक १६, धम्मपद १५) For Private & Personal Use Only सुसुखं बत जीवामि यस्य मे नास्ति किंचन । मिथिलायां प्रदीप्तायां, न मे दह्यति किंचन । (मोक्षधर्म पर्व, २७६ । २) यो सहस्सं सहस्सेन संगामे मानुसे जिने । एकं च जेय्यमत्तानं स वे संगामजुत्तमो | (धम्मपद ८। ४) मासे मासे सहस्सेन यो यजेय सतं समं, एकं च भावितत्तानं मुहुत्तमपि पूजये । सायेव पूजना सेय्यो यं चे वस्ससतं हुतं ॥ यो च वस्ससतं जन्तु अरिंग परिचरे बने, एकं च भावितत्तानं मुहुत्तमपि पूजये । सायेव पूजना सेय्यो यं चे वस्ससतं हुतं । (धम्मपद ८1 ७, ८) यो ददाति सहस्राणि गवामश्वशतानि च । अभयं सर्वभतेभ्यः सदा तमभिवर्तते । (शान्तिपर्व २९८ । ५) www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy