SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ८८४ પરિશિષ્ટ ૧ : ૫દાનુક્રમ हउ वियडस्सेसणं चरे २-४ विहरइ वसुहं विगयमोहो २०-६० वेयणिज्जं तहा मोहं 33-२ विययपक्खी य बोद्धव्वा उ-१८८ विहराभि अहं मुणी! २3-3८, ४१ वेयणिज्जे तहेव य 33-२० वियरिज्जइ खज्जइ भुज्जई य १२-१० विहरामि जहकम २३-४३ वेयणीयं पि य दुविहं 33-७ वियाणिया दुक्खविवद्धणं घणं १८-८८ विहरामि जहानाय २३-४६ वेया अहीया न भवंति ताणं १४-१२ वियाहिओ जं समुविच्च सत्ता 3२-१११ विहरामि महामुणी ! २३-४८ वेयाणं च महं बूहि २५-१४ विरई अबंभचेरस्स १८-२८ विहरिम्सामि निरामिसा १४-४६ वेयावच्चं तमाहियं 30-33 विरइ आयरक्खिए २-१५ विहरेज्ज कामेसु असज्जमाणो 3२-५ यावच्चं तहेव सज्झाओ 30-30 विरए आयरिए पहाणवं २.१-२१ विहरेज्ज पच्छा य जहासुहं तु १७-१ वेयावच्चम्मि दसविहे 30-33 विरए कयविक्कए उ५-१७ विहाणाई सहस्ससो उ६-८3,८१, १०५, वेयावच्चेण भंते ! जीवे..... ૨૯ સૂઇ ૪૪ विरए वेयवियायरखिए १५-२ ११६, १२५, १३५, १४४, वेयावच्चे निउत्तेणं २६-१० विरओ धणपयणपरिग्गहाओ १५४, १६८, १.७८, १८७, वेयावच्चे व सज्झाए विरज्जमाणस्स य इंदियत्था ३२-१०६ १८४, २०३, २४७ वेरत्तियं पि कालं २६-२८ विरत्तकामाण तवोधणाणं १३-१७ विहारं विहरए मुणी २६-३५ वेराणुबुद्धा नरयं उर्वति विरत्ता उन लग्गति २५-४१ विहारजत्तं निज्जाओ २०-२. वेरुलियनिद्धसंकासा ३४-५ विरली अच्छिवेहए 38-१४७ विहुणाहि रयं पुरे कडं १०-3 वेवमाणी निसीयई २२-34 विलुत्तो विलवंतो हं १८-५८ विदंसएहि जालेहि १४-६५ वेसं तं होइ मूढाणं विवज्जणा बालजणस्स दूरा 32-3 वीयरागयाए णं भंते ! ..... २८ सू०४६ वेसं होइ असाहुणो १-२८ विवडइ विद्धंसइ ते सरीस्यं १०-२७ वीयरागो अणासवो उप-२१ वोच्छामि अणुपुव्वसो २४-१८ विवनसारो वणिओ व्व पोए १४-30 वीरियं उवओगो य २८-११ वोछिंद सिणेहमप्पणो १०-२८ विवादं च उदीरेइ १७-१२ वीरियं पुण दुल्लहं 3-१0 वोदाणेणं भंते ! जीवे... ૨૯ સૂઇ રહે विविच्च कम्मुणो हेर्ड ६-१४ वीसई कोडिकोडिओ 33-२3 वोसट्ठकाए विरेज्जा ૩૫-૧૯ विवित्तलयणाइ भएज्ज ताई २.१-२२ वीसई सागरोवमा उ६-२३२ वोसझुकाओ सुइचत्तदेहो १२-४२ विवित्तवासो मुणिणं पसत्थो 3२-१६ वीसं इत्थियासु य 3६-५१ विवित्तसयणासणं 3०-२८ वीसं तु सागराई 3६-२३१ सई च जइ मुच्चेज्जा विवित्तसयणासणयाए णं भंते ! ....२८ १.३२ बुग्गहे कलहे रत्ते १७-१२ स उज्जुभावं पडिवज्ज संजए ર૧-૨૦ विवित्तसेज्जासणजंतियाणं उ२-१२ वुच्छं तेसि चउव्विहं 3-१५८, १७3, सओरोहो य सपरियणो य ૨૦-૫૮ विविह खाइमसाइमं परेसिं १५-११ १८२, १८८, २१७ संकट्ठाणाणि सव्वाणि ૧૬-૧૪ विविहाण व आसवाण जारिसओ 3४-१४ वुच्छामि अणुपुचसो 3०-२८38- संकपप्पेण विहन्नसि ८-५१ विसएहि अरज्जंतो १८-८ ४७, १०६ संकमाणो तणुं चरे १४-४७ विसं तालउडं जहा १६-१७ वुच्छामि सोवागनिवेसणेसु १३-१८ संकरदूसं परिहरिय कंठे १२-१ विसं तु पीयं जह कालकूडं २०-४४ वुज्झमाणाण पाणिणं २३-६५,६८ संकहं च अभिक्खणं १६-3 विसन्ना पावकम्मेहिं ६-१० वेएज्ज निज्जरापेही २-3७ संकाभीओ न गच्छेज्जा २-२१ विसप्पे सव्वओधारे उ4-१२ वेगेण य पहावई २७-६ संखिज्जकालमुक्कोसं 36-133, १४२, १५२ विसमं मग्गमोइण्णो ५-१४ वेमाणिया उ जे देवा उ६-२०८ संखंककुंदसंकासा 3४-८; 3६-६१ विसमसीला य भिक्खुणो ५-१८ वेमायाहिं सिक्खाहिं ७-२० संखचक्कगयाधरे ૧૧-૨૧ विसालकित्ती य तहोसुयारो १४-3 वेयण वेयावच्चे २६-३२ संखाईया लोगा 3४-33 विसालिसेहिं सीलेहि 3-१४ वेयणा अणुभविउं जे २०-३१ संखा उ कमसो तेसिं उ६-१८७ विसीयई सिढिले आउयंमि ४-८ वेयणाए दुहटिए २-३२ संखा संखणगा तहा 38-१२८ विसेसे किनु कारणं? २३-१३, २४, ३० वेयणाओ अणंतसो १८-४५ संखा संटाणमेव य २८-१३ विसोहेज्ज जयं जई २४-१२ वेयणा परमदारुणा २०-२१ संकिएगणणोवगं कुज्जा २६-२७ विहगइव विप्पमुक्को २०-६० वेयणा मे खयं गया २०-33 संखेवरुइ त्ति होइ नायव्वो २८-२६ विहम्माणो किलिस्सई २७-3 वेयणा विउला इओ २०-३२ संगहे छद्दिसागयं 33-१८ विहरइ महिं महप्पा २७-१७ वेयणा वेइया मए १९-७१, ७४ संगहेण य थावरे २५-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy