SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૯૬૧ પરિશિષ્ટ ૧:પદાનુક્રમ १०-४ चउरंगं दुल्लहं मत्ता 3-२० चरणस्स य पवत्तणे 3४-२६ चित्तासोएसु मासेसु २६-१७ चउरंगिणीए सेनाए २२-१२ चरणे दुविहं भवे 33-८ चित्तेहि ते परितावेइ बाले ३२-२७, ४०, ५3, चउरिदियआउठिई 3६-१५१ चरमे समयम्मि परिणयाहिं तु २४-५८ EE, ७८,८२ चउरिदियकायठिई 3६-१५२ चराचरे हिंसइणेगरूवे ३२-२७,४०,५३, चित्तो इमं वयणमुदाहरित्था ૧૩-૧૫ चउरिदियकायमइगओ १०-१२ १६, ७, ८२ चित्तो पुण जाओ पुरिमतालम्मि १३-२ चरिदिया उजे जीवा उद-१४५ चरिज्ज धम्मं जिणदेसियं विऊ २१-२१ चित्तो वि कामेहि विरत्तकामो ૧૩-૩૫ चउरुड्डलोए ए दुवे समुद्दे 3-५४ चरिज्ज भिक्खू सुसमाहिइंदिए २१-१२ चियासु महिसो विव १८-५७ चउरोपंचिदिया चेव 38-१२६ चरित्तं च तवो तहा २८-२, 3, ११ चिरं पि अप्पाण किलेसइत्ता २०.४१ चउविया ते वियाहिया 38-१५५ चरितं चेव निच्छाए २3-33 चिरं पि से मुंडरुई भवित्ता २०-४१ चउवीसं सागरोवमा 3-२३६ चरित्तमि तवंमि य २६-४७ चिरकालेण वि सव्वपाणिणं चउवीसं सागराई 3६-२३५ चरित्तमायारगुणन्निए तओ २०-५२ चीराजिणं नगिणिणं પ-૨૧ चउवीसत्थएणं भंते ! जीवे किं २८ १० १० चरित्तमोहणं कम्म 33-१० चीवराई विसारंती २२-३४ चउव्विहे वि आहारे १८-30 चरित्तम्मि तहेव य २६-3८ चुण्णिओ य अणंतसो १८-१७ चउब्विहे सद्दहाइ सयमेव २८-१८ चरित्तसंपनाए णं भंते ! जीवे...२८ सू०६२ चुया देहा विहिंसगा ७-१० चउसु पि विययाईसुं 3६-२४३ चरित्ताण धम्ममारियं १८-२५ चुलणीए बंभदत्तो १३-१ चउसुं वि गईसु एत्तो 3४-४० चरित्तेण तहेव य २२-२६ चेइयंमि मणोरमे ८-१० चउहा ते पकित्तिया 38-१२६ चरितेण निगिण्हाइ २८-३५ चेच्चा कामगुणे परे १४-५८ चंदणगेरुयहंसगब्भ 3६-७३ चरित्ते पुत्त दुच्चरे १४-3८ चेच्चा कामाइ पव्वए १८-३४ चंदणा य तहेव य 38-१२८ चरिमाणं दुरणुपालओ २३-२७ चेच्चागिह एगचरेस भिक्खू १५-१६ चंदप्पहवेरुलिए 38-96 चरेज्जत्तगवेसए २-१७ चेच्चा दुपयं च चउप्पयं च १३-२४ चंदसूरसमप्पभा २७-१८ चरे पयाई परिसंकमाणो ४-७ चेच्चा रज्जं मुणी चरे १८-४७ चंदा सूरा य नक्खत्ता उ६-२०८ चवेडमुट्ठिमाईहिं १८-६७ चोइओ तोत्तजुत्तेहि १८-५६ चंपाए पालिए नाम २१-१ चाउज्जामो य जो धम्मो २३-१२, २३ चोइओ पइचोइए १७-१६ चक्कंकुस लक्खणे मुणिवरस्स -६० चाउप्पायं जहाहियं २०-२३ चोज्जं अबभसेवणं 34-3 चक्कवट्टी नराहिओ १८-४१ चाउरते भयागरे १८-४६ चक्कवट्टी महिड्डिए ११-२२ चामराहि य सोहिए २२-११ छउमं न नियट्टई २-४३ चक्कवट्टी महिडिओ १३-४, १८-३६ थी चारितं होइ आहियं २८-33 छउमत्थस्स जिणस्स वा २८-33 ८ चारुल्लवियपेहियं १६-४ छउमत्थेण जिणेण व २८-१८ चक्खिदियनिग्गहेणं भन्ते ! जीवे २८ सू०६४ चावेयव्वा सुदुक्कर १५-3८ छंदं निरोहेण उवेइ मोक्खं ४-८ चक्खुगिज्झं विवज्जए १६-४ चासपिच्छसमप्पभा ३४-५ छंदणा दव्वजाएणं चक्खुदिट्ठा इमा रई ५-५ चिईगयं डहिय उ पावगेणं १३-२५ छंदेणं पुत्त ! पव्वया १८-७५ चक्खुमचक्खु ओहिस्स 33-6 चिंतिज्ज अणुपुव्वसो २६-3८, ४७ छक्के आहारकारणे 3१-८ चक्खुसा पडिलेहए 38-34 चितेइ से महापत्रे २२-१८ छच्चेव य मासा उ ઉદ-૧૫૧ चक्खुसा पडिलेहित्ता २४-१४ चिच्चा अधम्मं धम्मिटे ७-२८ छज्जीवकाए असमारभंता १२-४१ चक्खुस्सरूवं गहणं वयंति 3२-२२, २३ चिच्चा अभिनिक्खंतो -४ छटुं पुण धम्मचिंताए चत्तपुत्तकलत्तस्स ८-१५. चिच्चाण धणं च भारियं १०-२८ छट्ठम्मि जहन्नेणं ૩૬-૨૩૯ चत्तारि कामखंधाणि 3-१७ चिच्चा धम्म अहम्मिटे ७-२८ छट्ठीए जहन्नेणं उ8-१६५ चत्तारि जहन्नाए 36-५3 चिच्चा रटुं पव्वइए १८-२० छट्ठो सो परिकित्तिओ 30-38 चत्तारि परमंगाणि ____-१ चिती पंजलीउडा २५-१७ छण्हं अन्नयरागम्मि २१-34 चत्तारिय गिहिलिंगे 3६-५२ चिटुंति पाणिणो बहू २३-७५ छण्हं पि कम्मलेसाणं ३४-१ चम्मे उ लोमपक्खी य 3६-१८८ चित्तं पि जाणाहि तहेव रायं! १३-११ छण्हं पि विराहओ होइ २६-30 चरंतं विरयं लूहं २-६ चित्तमंतमचित्तं वा २५-२४ छत्तीसं उत्तरज्झाए उ६-२६८ चरणविहिं पवक्खामि 3१-१ चित्ताणुया लहु दक्खोववेया १-१३ छप्पुरिमा नव खोडा ૨૬-૨૫ माहाहए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy