SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ लेखाज - ४४९ । २८१ प्रानन्दितलोक प्रीत्या रामलक्ष्मणौ (शौ ) ॥ १९ ॥ जाया आल्हणदेवीति स्वजननक गुदी । तस्य पुत्रौ तथा प्रसुतौ शब्दार्थाविव भारतीदेव्या ॥ २० ॥ पे( खे ) तकः क्षितिपति 1) गुणिगण्यो योऽच्छलत्कलियुगं सुविवेकाद सिंहशावत्रदीर्विजयादिसिंहविश्रुत इलेन्दुरथं किं ॥ २१ ॥ दिवं गते भ्रातरि तस्य सूनौ लालाभित्र धर्मधुरीणमुख्ये श्रेयोर्थमस्यैव जिनेन्द्र चैत्ये येनेह जी (15) ौद्धरणं कृतं तु ||२२|| जयताद्विजयसिंहः कलिकुम्भ कविदारणैककृतयत्नः । निजकुलमण्डनभानुर्गुणी दीनों द्धरणकल्पतरुः || २३ || सद्वृत्तविमलकीर्त्तिस्तस्यासीगुणवंशभूः पुण्यपटोदयक्ष्माभृत पठ ( 16 ) दीधिती ॥ २४ ॥ अनूपमा नाम सुचतोऽपि श्रियादिदेवीत्युभये तु जाये । पुरोगबन्धोरभवञ्च तस्य कान्ता वरा सूहवी धर्मशीला || २५|| देवसिंहः सुतोstयस्य मेरुवन्महिमास्पदं दीपवद द्योतितं येन कुळं चार्थीयमा ( 17 ) ॥ २६ ॥ गुरुपट्टे बुधैर्वण्यों यशः कीर्तिर्यशानिधिः । तदोषादईतः पूर्जा यः करोति त्रिकालजां ॥ २७ ॥ हुङ्कारवंशजमहर्षमणीयमानः श्रीसाङ्गणः प्रगुणपुण्यकृतावतारः । तारेशसन्निभयशोजिनशा ( 18 ) सनाहों निःशेषकल्मषविनाशन भव्यवर्णः ॥ २८ ॥ सिं६पुरवंशजन्मा जयताख्यो विजित एनसःपक्षः । 36 Jain Education International ૩૫૩ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy