SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ लेखाः -१०३। (४०३) ( 1 ) ० ॥ संवत् १२६५ वर्षे फाल्गुनवदि ७ गुरौ प्रौढम तापश्रीमद्धांदलदेव(2) कल्याणविजयराज्ये वधिलदे चैसे श्रीनाणकीयगच्छे श्रीशांतिसूरिगच्छा(3) धिपे ॥ इतश्च ॥ आसीद्धकटवंशमुख्य उसलः श्राद्धः पुराशुदधीस्तगोत्रस्य विभूषणं समजनि श्रेष्ठी स पार्थाभिधः । पुत्रौ तस्य बभूवतुः क्षितितले वि ख्यातकीर्ती -- - - - प्रथमो बभूव स गुणी रामाभिधश्चापरः ॥१॥ तथान्यः। (6) श्रीसर्वज्ञपदार्चने कृतमतिर्दाने दयालर्मुहुराशादेव इति क्षितौ समभवत् पुत्रोस्य यांथाभिधः । तत्पुत्रो यतिसंगतिः प्रतिदिनं गोसाकनामा सुधीः (8) शिष्टाचारविसारदो जिनगृहोद्धारोद्यतो योजनि ॥२॥ कदाचिदन्यदा चित्ते वि(6) चिंत्य चपलं धनं । गोष्ठया च रामा-गोसाभ्यां कारितो रंगमंडपः ॥३॥ भद्रं भवतु । (7) ૩૨૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy