SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २०० प्राचीनजैनलेखसंग्रहे (5) रपट्टालंकार भट्टारक श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठि ताचार्य श्रीविजयसिंहमूरिप्रमुखपरिवारपरिवृतैः श्रीनडुला ईमंडनश्री(6) जेखलपर्वतस्य प्रासादमूलनायक श्रीआदिनाथविवं श्री ॥ (३४२) (1) ॥ ० ॥ संवत् १२०० कार्तिक वदि ७ रवौ महाराजा धिराजश्रीरायपालदेवराज्ये श्रीन(2) डूलडागिकायां रा० राजदेवठक्कुरायां श्रीनडूला(ई)य महा जनेन(नैः) समिलित्वा श्री(3) महावीरचैत्ये दानं दत्तं ततैल चोपड पाइय प्रति । क०४ धानलवनमपि (4) तद् द्रोणं प्रति । मा० ३ कपास [लोहगूढखांडहींगुमांजीठा तोल्ये घडी प्रति । पु० २ पुगहरी( 5 ) तकीप्रमुखगणितैः सहस्रं प्रति पुगु १ एतत्तु महाजनेन वेतरेण धर्माय प्रदत्तं (6) लोपकस्य जतु (यत्) पापं । गोहत्यासहस्रेण ब्रह्महत्याशतेन च । तेन पापेन लिप्यते । (३४३) (1) ॥ ० ॥ संवत् ११८७ फाल्गुन सुदि १४ गुरुवार श्रीपं डेरकान्वय देशीचैत्ये देवश्रीमहावीराय दत्तः (2 ) मोरकराग्रामे घाणक तैलबलमध्यात् चतुर्थ भागचाहुमाण पापयरा सुत विंशराकेन कलशो दत्तः ॥ रा. वीच्छ-- ૨૭૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy