SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: - १६७ - १७१ । १२९ श्रीज्ञानचंद्रसूरिशिष्य श्रीमुनिशेखरसूरीणां मूर्तिः श्रे० छाहडभार्या बल्हणदेवी पुत्र भ्रातृ सूरा वालाभ्यां कारिता । शुभं भवतु | संवत् १३९६ वै सु ( १६७ ) 'वीजभार्या बील्हणदेव्य[[] धांधलदेव्य [[च] समवसरण का प्रतिष्ठितं श्रीधर्मघोषसूरिपट्टे श्रीज्ञानचंद्रसूरिभिः ॥ (१६८ ) संवत् १३७८ वै० व ९ रिणस्तंभपुरवास्तव्य जांबडगोत्रे सा० हरिचंद्रपुत्र संघपति रतनश्रेयोऽर्थं पुत्र पुना हेमा गाजणैः पद्मप्रभ [ प्रतिमा] कारिता श्री सोमप्रभसूरि उपदेशेन ॥ ( १६९ ) 2004 1901 श्रीऋषभनाथस्य । संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ प्राग्वाट कुल...... ... श्रेयोर्थं धनपालेन श्री ऋषभनाथविंवं कारितं कोसहृद (कासहूद) गच्छे श्री सिंहसूरिभिः प्रतिष्ठितं । ( १७० ) श्री शांतिनाथस्य । संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ दिने प्रावाद महामात्येन श्रीधनपालेन ..... rise कोसद (कासहूद) गच्छे श्रीसिंहसूरिभिः प्रतिष्ठितः । ( १७१ ) सा० गोसल पुत्र रुदुपाल श्रेयसे संघपति महणसीह पुत्र सा० लाला संघपति धनसिंह पुत्र सा० विजड पुत्र 17 Jain Education International ૨૦૧ For Private & Personal Use Only ............ www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy