SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १२६ प्राचीन जैनलेखसंग्रहे लालिग तत्सुत महिंदुकेनेदं निजपुत्रकलत्रसमन्वितेन सन्मंत्रिदशरथेन श्री नेमिनाथबिंबं मोक्षार्थं कारितं रम्यं ॥ ( १५३ ) सं • १२०० जेष्ठ वदि १ शुक्रे महं० श्रीवीरसंताने महं० चाहिल सुत राणाक तत्सुत नरचिहिना कुटुंबस हितेन ......... श्रेयोऽर्थं मुनिसुव्रतप्रतिमा कारितेति प्रतिष्ठिता श्रीनेमिचंद्रसूरिभिः ॥ ( १५४ ) संवत् १११९ । धारापद्रीयसंताने सोमरुपालवल्लभः । शांत्यमात्यो महीख्यातः श्रावकोऽजनि सत्तमः ॥ १ ॥ भार्या तस्य शिवादेवी श्रेयसे प्रतिमामिमां । नीन - गीग्ययोः सुन्वोः कारयामास निर्मलं ॥ २ ॥ ( १५५) संवत् १३७८ वेसलपुत्र माहण पुत्र लखमा भार्या ललितादेवी पुत्र जयताकेन श्रे० का० श्रीधर्मघोषसूरि पट्टे श्रीज्ञानचंद्रसूरीणां उपदेशेन || ( १५६ ) वरवचनचारु कुसुम; संपादितमुनिमनोरथफलौघः । श्रीननसूरिरनघः कल्पतरुर्जयति बुधसेव्यः ॥ स्तौति श्रीककसूरिः ॥ Jain Education International ૧૯૮ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy