SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रह ठ० सालवाहण प्रतिपत्या सू० जसहडपु० सावदेवेन परिपूर्णा कृता ॥ तथा ठ० भरथसुत ठ० पंडित] सालिवाहणेन नागजरिसिरायापरितः कारित [ भाग] चत्वारिबिंबीकृतकुंडकर्मातरतदधिष्ठात्रीश्रीअंबिकादेवीप्रतिमा देवकुलिका च निष्पादिता ॥ (लि. ऑ० रि० इ० बा• प्रे० पृ० ३५६) (५०) संवत् १२२२ श्री श्रीमालज्ञातियमहं श्रीराणिगसुत महं० श्रीआंबाकेन पद्या कारिता। (लि० ऑ० रि० इ० बॉ० प्रे० पृ० ३५९) (५१) सं० १२२३ महं० श्रीराणिगसुत[महं] श्रीआंबाकेन पद्या कारिता। (लि० ऑ० रि० इ० वॉ० प्रे० पृ० ३५९ ) (५२) श्रीमत्सूरिधनेश्वरः समभवनीशीरभट्टात्मजः शिष्यस्त[ पदपंकजे मधुकरक्रिडाकरो योऽभवत् । [शिष्यः शोभितवेत्र नेमिसदने श्रीचन्द्रमूरि"..... श्रीमद्रेवतके चकार शुभदे कार्य प्रतिष्ठादिकम् ॥ १ ॥ श्रीसङ्गातमहामात्यपृष्टार्थविहितोत्तरः समुउद्भूतवशादेव चण्डादिजनतान्वितः । सं. १२७६ ॥ (लि. ऑ० रि० इ० बॉ० प्रे० पृ० ३५५.) ૧૪૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy