SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १२४० • योगादरे सति धर्मकर्मोपयोगस्थैर्य सिद्धिः • द्वात्रिंशिका-१८/१४ सलिलवज्ज्ञेयम् ।।" (षो.१४/४). ।।१३।। स्थितस्यैव स उद्वेगो योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ॥१४॥ स्थितस्यैवेति । स्थितस्यैव = अप्रवृत्तस्यैव स क्लम उद्वेग उच्यते । प्रधानं भवति । एतच्च प्रणिधानं इह योगे प्रवरं = प्रधानं = फलाऽसाधारणकारणमित्यर्थः, कृषिकर्मणि = धान्यनिष्पत्तिफले सलिलवत् = जलवत् ज्ञेयम् - (षो.१४/४ यो.दी.) इति । खेदपरित्यागाय स्वोचितकर्तव्ये शारीरश्रमजन्यमनोदुःखप्रतिबन्धकारि चित्तैकाग्रताऽनुबन्धकारि स्वरसवाहि प्रेम कर्तव्यमित्युपदेशोऽत्र ध्वन्यते । तदुक्तं प्रेमगीतायां → सत्कर्तव्योपरि प्रेम कर्तव्यं शुद्धरागिभिः । यत्र प्रेम भवेत् तत्र चित्तैकाग्र्यं प्रजायते ।। - (प्रे.गी.५१२) इति । स्वकर्तव्यप्रेमसद्भावे तु चेतःप्रसादलाभेन शारीरिककष्टाऽननुभवात्सत्कर्तव्यगोचरोपयोगस्थैर्यमपि सुलभमेव । एतेन → प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ।। - (भ.गी.२/६५) इति भगवद्गीतावचनमपि व्याख्यातम् ।।१८/१३॥ क्रमप्राप्तमुद्वेगमाह- ‘स्थितस्यैवेति । ध्यानादियोगे अप्रवृत्तस्यैव ध्यानादिकर्तव्यतासमर्थकोपदेशश्रवणादिकालेऽपि ध्यानादियोगगोचराऽनुत्साहाऽनादरादिनाऽनुभूयमानः चित्तपरितापाऽनुबन्धी स क्लमः = प्रतिषेधसूचकशब्दोच्चार-हस्तसञ्चालन-नेत्र-वक्त्रविकारोच्छ्वास-निःश्वासाऽऽद्युत्थापितः कायिकः श्रम एव उद्वेग उच्यते । इदञ्च कार्ये कारणोपचाराऽऽश्रयेणोक्तम् । वस्तुतो ध्यानादियोगगतकष्टसाध्यता-दीर्घकालसाध्यतादिज्ञानोत्थापितमालस्यमेवोद्वेगलक्षणम् । ततश्च कदाचित्कायिकक्लमविरहेऽपि नाऽव्याप्तिः। तदुक्तं ग्रन्थकृतैव योगदीपिकायां → उद्वेगः = कष्टसाध्यताज्ञानजनितमालस्यम्, यद्वशात् कायखेदाऽभावेऽपि स्थानस्थितस्यैव क्रियां कर्तुमनुत्साहो जायते, कुर्वाणोऽपि ततो न सुखं लभते 6 (षोड.१४/३-यो.दी.) इति । उद्विग्नस्याऽशान्तत्वेन न क्रियाकरणं, व्यवहारतः क्रियाकरणेऽपि वा नाऽऽनन्दलाभ इह, न वा परत्र त्राणं इत्याशयः । तदुक्तं महाभारते आदिपर्वणि → नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् + (म.भा.आदि.४१/२८) इति। तदुक्तं પ્રણિધાન થતું નથી. જેમ ખેતીની ક્રિયામાં પાણી મુખ્ય કારણ છે તેમ યોગસાધનામાં પ્રણિધાન મુખ્ય Mr. (१८/१२) વિશેષાર્થ :- ખેદ, ઉદ્વેગ વગેરે આઠ ચિત્તદોષનું વિસ્તૃત વિવેચન અમે ષોડશક ગ્રંથના અનુવાદમાં વિશેષાર્થ તરીકે કરેલ છે. તેથી દિવ્યદર્શન ટ્રસ્ટ તરફથી પ્રકાશિત થયેલ ષોડશક ભાગ-રના ૧૪માં ષોડશકના અનુવાદમાં ગાથા ૪ થી ૧૧ સુધીનો પૃષ્ઠ ૩૨૦ થી ૩૨૯માં રહેલો વિશેષાર્થ જોઈ લેવો. વ્યર્થ વિસ્તારના ભયથી અહીં તે વિશેષાર્થનું પુનરાવર્તન નથી કરતા. (૧૮/૧૩) છે ઉદ્વેગ દોષની સમજણ છે ગાથાર્થ - પ્રવૃત્તિ શરૂ કર્યા વિના જ કુલમ થાય તેને ઉગ જાણવો. તેથી યોગદ્વેષના લીધે ક્રિયા રાજાની વેઠ સમાન થાય છે. તેવી ક્રિયા ભવાંતરમાં યોગીના કુળમાં જન્મને અટકાવે છે. (૧૮/૧૪) ટીકાર્ય - આરાધની પ્રવૃત્તિનો પ્રારંભ કર્યા વિના જ ઉપરોક્ત બ્લમ થાય તેને ઉગ જાણવો. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy