SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ • मध्यमस्यापि प्रकारान्तरेण पण्डितत्वसम्भवः . १५७ शक्तिमत्त्वप्रतिपादनात् । सम्यक्त्वप्रकरणप्रसिद्धोऽयमर्थः ।।१२।। तेषां निन्दाऽल्पसाधूनां बह्वाचरणमानिनाम् । प्रवृत्ताङ्गीकृतात्यागे मिथ्यादृग्गुणदर्शिनी ।।१३।। प्रश्नितार्थस्याभिगमनात्, 'विणिच्छियह त्ति' ऐदम्पर्यार्थस्योपलम्भात् + (भग.२/५/१०७ वृत्ति) इति । एतेन → समणोवासगा बालपंडिया' इति - (भग.१७/२) इति भगवत्यां श्रावकाणां मध्यमत्वनिर्णयात् पण्डितत्वासम्भवान्न पूर्वोक्तबुधोपदेश्यैदम्पर्यार्थदेशना युक्त्यपि प्रत्यस्तम्, विरत्यपेक्षया मध्यमत्वेऽपि परिणतत्वैदम्पर्यार्थावगमयोग्यताद्यपेक्षया पण्डितत्वसम्भवात् । ततश्च ‘अर्थी समर्थो विद्वानधिक्रियते' इति न्यायगोचरीभूतस्य श्रावकत्वेऽपि तथाविधसूक्ष्मार्थकथनं न्याय्यमेव । न चैवं श्रावकस्य सतः पण्डितत्वसम्भवेऽपि तस्यापवाददेशना तु नैव देयेति वक्तव्यम्, अपेक्षितोत्सर्गापवादगोचरविशदबोधसत्त्व एव भावश्रावकत्वसम्भवात् । तदुक्तं भावश्रावकलक्षणप्रदर्शनावसरे धर्मरत्नप्रकरणे → सुत्ते अत्थे अ तहा उस्सग्गऽववाय-भाव-ववहारे । जो कुसलत्तं पत्तो पवयणकुसलो तओ छदा।। उस्सग्गववायाणं विसयविभागं वियाणाइ ।। 6 (ध.रत्न.५२/५३) इति । इत्थमुत्सर्गापवादमर्यादया पदार्थ-वाक्यार्थ-महावाक्याथैदम्पर्यार्थश्रावणे एव श्रावकस्योत्सर्गापवादकुशलत्वं तद्द्वारा च प्रवचनकुशलत्वमुपपद्यते इत्युपादितमस्माभिः कल्याणकन्दल्याम् (षोडशक-२/१२ पृ.५४) । अयमर्थः → केई भणन्ति भन्नइ सुहुमवियारो न सावगाण पुरो । तं न, जओ अंगाइसु सुव्वइ तव्वन्नणा एवं ।। लद्धट्ठा गहिअट्ठा पुच्छियट्ठा विणिच्छियट्ठा य । अहिगयजीवाईया अचालणिज्जा पवयणाओ ।। तह अट्ठिअट्ठिमज्जाणुरायरत्ता जिणिंदपन्नत्तो । एसो धम्मो अट्ठो परमट्ठो सेसगमऽणट्ठो ।। सुत्ते अत्थे कुसला उस्सग्गववाइए तहा कुसला । ववहारभावकुसला पवयणकुसला य छट्ठाणा ।। 6 (स.प्र.८९-९०-९१-९२) इत्येवं गाथाभिः सम्यक्त्वप्रकरणप्रसिद्धः = चन्द्रप्रभसूरिप्रणीतदर्शनशुद्धिप्रकरणाऽपराभिधान-सम्यक्त्वप्रकरणप्रसिद्धः ।।३/१२ ।। અર્થને સમજેલ હોય તે “ગૃહીતાર્થ કહેવાય. તે રીતે શાસ્ત્રના ઐદમ્પર્યાર્થિનો નિશ્ચય કરેલ હોય તે श्रा विनिश्चितार्थ' डेवाय. सभ्यत्व५४२९मा पालत प्रसिद्ध छे. (७/१२) વિશેષાર્થ:- જે શ્રાવકો શાસ્ત્રમાં જણાવેલ ઉત્સર્ગ-અપવાદમય સૂક્ષ્મબુદ્ધિગમ્ય અનેકાન્તવાદ ગર્ભિત તાત્પર્યાર્થ સમજવા, સ્વીકારવા, પરિણમાવવા સમર્થ હોય અને તેના માધ્યમથી સ્વ-પરનું, સંઘ-સમુદાયશાસનનું તાત્ત્વિક હિત કરી શકે તેમ હોય તો જરૂર તેવા શ્રાવકોને પણ તેવી સૂક્ષ્મ વાતો પણ કરવી જોઈએ. પરિણત હોય અને સૂક્ષ્મબુદ્ધિગમ્ય શાસ્ત્રાર્થને સમજી શકે તેમ હોય તો તેવા શ્રાવકને પણ અવસરોચિત શાસ્ત્રીય તાત્પર્યાર્થ-રહસ્યાર્થ જણાવવામાં કોઈ બાધ નથી. અભયકુમાર વગેરેના દષ્ટાન્તથી मा पातने समय प्रयत्न ३२वो. (3/१२) ક સંવિગ્નસાધુની નિંદા મિથ્યાત્વને ખેંચી લાવે છે ગાથાર્થ :- “બહુ લોકોએ આચરેલ અમે આચરીએ છીએ” એવા અભિમાનવાળા શિથિલાચારીઓ સ્વીકૃત ખોટી બાબતનો ત્યાગ કર્યા વિના થોડાક સંવિગ્ન સાધુઓની નિંદા કરે છે તે પ્રવૃત્તિ મિથ્યાત્વીઓમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy