SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ચતુર્વિશતિકા. [ ૧૩ શ્રીવિમલ શ્લેકાર્થ Cont-पानी तुति “આકાશને પૂરી નાખનારો તથા વળી શોભાયમાન ગર્જનાથી યુક્ત એવા મેઘ ઉપર વિજય મેળવનારી તેમજ કોઈ પણ વાદીથી નહિ છતાયેલી એવી વીરની વાણી (हे भन्यो ! ) (तमने) (-श्रम)थी पयावा."-५१ गान्धारीदेव्याः स्तुतिः पविमुशलकरा लाभ शुभं क्रियादधिवसन्त्यतिकरालाभम् । कमलं रागान्धारीरणकृन्नीलप्रभोत्करा 'गान्धारी' ॥५२॥ १३ ॥ -आर्या टीका पविश्च मुशलं च पविमुशले ते करयोर्यस्याः सा। कमलं अधिवसन्ती । "उपान्वध्यावसः" (सि० अ० २, पा० २, सू० २१) इत्यनेनाधारस्य कर्मता । कमले स्थितेत्यर्थः । किंविधं पद्मं ? अतीव कराला-अभङ्गरा (आभा) च्छाया यस्य तत् । रागेणाग्धाश्च तेप्रयश्च तेषां ईरणं-प्रेरणं करोतीति कृत् । नीलप्रमाणामुत्करो यस्याः सा ॥५२॥ अन्वयः पवि-मुशल-करा, अति-कराल-आमं कमलं अधिषसन्ती, राग-अन्ध-भरि-रण-कर, नील-प्रभा-उत्करा 'गान्धारी' शुभं लाभं कियात् । શબ્દાર્થ मुशल-भुस , सामे. | अतिकरालाभं अतिशय ४२१६ छ तिनी कर-हाथ. सेवा. पविमुशलकरा- मने मुसगुंछ बाथमा ना कमलं (मू० कमल )= ५२. अन्ध%मांधणा. लाभ (मू० लाभ)बासन. ईरण-प्रेरण. शुभं (मू• शुभ)-शुभ. रागान्धारीरणकृत्-सांच हुश्मनोन प्रेरण। १२नारी. क्रियात् (धा० ). नील-श्याम. अधिवसन्ती (धा• वस्)-असनारी. | नीलप्रमोत्करा-श्याम प्रसाने समूह पी. कराल-य. गान्धारी-धारा (हवी). मेवी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004891
Book TitleChaturvinshatika
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy