SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ તવિંશતિકા. [१ श्रीस ५५-यमदार આ પદ્યનાં ચારે ચરણોના છેવટના પાંચ અક્ષરો સમાન છે. આથી કરીને આ પથ પાદાંતસમપંચાક્ષરપુનરાવૃત્તિરૂપ ચમકથી અલંકૃત છે એમ જઈ શકાય છે. सैनसिद्धान्तप्रशंसा यद् दोषदारुदहनेषु रतः कृशानुः __ स्यादापदुर्व्यपि हि यत् स्मरतः कृशा नुः। यद् वृष्टिरेव परिदाहिषु मेघजाऽलं जैनं मतं हरतु तद् गुरु मेघजालम् ॥ ३॥ -वसन्त० टीका यम्मतं दोपदारुदहनेषु रतः कृशानुः स्यात्-भवेत् । नुः-पुरुषस्य । किंविशिष्टस्य ? स्मरतः । किं ? यत् उर्वी अपि आपत् कृशा-तन्वी भवति । यन्मतं वृष्टिरेव परिदहनशीलेषु । किंभूता ? मेघजाऽलं, तन्मतं, गुरु-विस्तीर्ण, मे-मम ॥ ३ ॥ अन्वयः यद् दोष-दारु-दहनेषु रतः कृशानुः, यद् स्मरतः नुः उर्वी अपि आपत् हि कृशा स्यात्, यद् परिवाहिषु अलं मेघ-मा वृष्टिः एव तद् जैनं मतं मे गुरु अघ-जालं हरतु । શબ્દાર્થ यद् (भू. या ) . कृशानुः (मू० कृशानु )-मलि. दोष-होष, पण. स्थात् (धा० अस् ) याय. दारु-१४, मा. आपद-आपत्ति, विपत्ति. दहन-भागते. उर्वी (मू० उरु)-मोटी. दोषदारदहमेपु-६५३पी ४ने मायाम. अपि-५२. रतः (मू• रत)-अनु२, मासस. | हि-निश्चयात्म अव्यय. ૧ આ પ્રકારના ચમકથી વિભૂષિત કાવ્ય જેવું હોય, તે સ્તોત્ર-રત્રાકરના દ્વિતીય ભાગના પત્રક 4ઢ-તરફ દ્રષ્ટિપાત કરો. ત્યાં જે વિહરમાણ-વિંશતિ-જિનસ્તવ નામનું કાવ્ય આપેલું છે, તેનું ફક્ત પ્રથમ પદ્ધ અત્ર ઉદાહરણ તરીકે આપવામાં આવે છે. "सीमंधराधीश ! महाविदेह क्षोणीवतंसः सुमहा विदेह !। भवाम् भवसाविष! वै नतेऽव भीदोऽस्तु मे सग्विषदेचतेष!" - ति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004891
Book TitleChaturvinshatika
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy