SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ दशवैमानिकेन्द्राः वः प्रीयन्ताम् प्रीयन्ताम् । सन्निहित समानौ धातृ विघातारौ ऋषि ऋषिपालको इश्वर महेश्वरौ सुवत्स विशालौ हास हासरति श्वेत महाश्वेतौ पवक पवकपति षोडश वाण व्यंतरेन्द्राश्च वः प्रीयन्ताम् प्रीयन्ताम् । नाभिराज जितशत्रु जितारि संवरराज मेघराय धरणराज सुप्रतिष्ठ महासेन सुग्रीव दृढरथ विष्णुराज वसुपूज्य कृतवर्म सिहंसेन भानुराज | विश्वसेन शूरराज सुदर्शन कुम्भराज सुमित्रराज विजयराज समुद्रविजय अश्वसेन सिद्धार्थाश्चेति | जिन जनकाश्च वः प्रीयन्ताम् प्रीयन्ताम् । मरुदेवी विजया सुषेणा सिद्धार्था सुमङ्गला | सुसीमा पृथ्वी लक्ष्मणा रामा सुनन्दा विपुलानन्दा (विष्णु) जयावती आर्यश्यामा लक्ष्मीमति 9 (सुजसा) सुप्रभा (सुव्रता) अचिरादेवी श्रीकांता मित्रसेना (देवीमाता) प्रभावती पद्मा वप्रा | (सोमावर्पिला) शीवादेवी ब्राह्मी (वामादेवी) प्रियकारिष्यश्चेति (त्रिशला) जिन जनन्यश्च वः * प्रीयन्ताम् प्रीयन्ताम् । पुरुषदत्ता मनोवेगा काली ज्वालामाली मानवी गौरी गान्धारी वैरोटी * अन्नतमति मानसी महामानसी जया विजया अपराजिता बहुरुपिणी चामुण्डी कुष्माण्डी | * पद्मावती सिद्धायिन्यश्चेति चतुर्विंशति जिनशासन देवताश्च वः प्रीयन्ताम् प्रीयन्ताम् । Jain Education Intemational For Private(१८onal use Only www.jainelibrary.org
SR No.004880
Book TitleBruhad Shanti Mantra tatha Shanti Pooja Mahavidhi
Original Sutra AuthorN/A
AuthorRajchandrasuri
PublisherParmatma Bhaktirasik Trust Palitana
Publication Year2011
Total Pages66
LanguageGujarati
ClassificationBook_Gujarati, Ritual, Vidhi, & Rajchandra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy