SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ધર્મનાં પદ-ધમ્મપદ - यो चे वस्ससतं जीवे कुसीतो हीनवीरियो। एकाहं जीवितं सेय्यो विरियमारभतो दळ्हं ॥ १३॥ यो चे वस्ससतं जीवे अपस्सं उदयव्ययं ५ । एकाहं जीवितं सेय्यो पस्सतो उदयव्ययं ५ ॥१४॥ यो चे वस्ससतं जीवे अपस्सं अमतं पदं । एकाहं जीवितं सेय्यो परसतो अमतं पदं ॥१५॥ यो चे वाससतं जीवे अपस्सं धम्ममुत्तमं । एकाहं जीवितं सेय्यो पस्सतो धम्ममुत्तमं ॥१६॥ ॥ सहस्सवग्गो अट्ठमो॥ ९: पापवग्गो अभित्थरेथ कल्याणे प.पा चित्तं निवारये । दन्धं हि करोतो पुझं पापस्मि रमती मनो ॥१॥ पापं चे पुरिसो कयिरा न तं कयिरा पुनप्पुनं । न तम्हि छन्दं कायराथ दुक्खो पापस्स उच्चयो ॥२॥ पुझं चे पुरिसो कयिरा कयिराथेनं पुनप्पुनं । तम्हि छन्दं कयिराथ सुखो पुञ्जस्स उच्चयो ॥३॥ पापोऽपि परसति भद्रं याव पापं न पचति । यदा च पञ्चति पापं अथ पापो पापानि परसति ॥४॥ સુરસ્ત અને ઉત્સાહ વગરનો માણસ સો વરસ જીવે તે કરતાં ઉત્સાહ સાથે દઢપણે પુરુષાર્થ કરનાર માણસનું એક દિવસનું શ્રેયકર છે. ૧૩ १५ म० °ब्बयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy