SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६ : पंडितवग्गो निधीनं व पवत्तारं यं पस्से वजदस्सिनं । निग्गय्हवादिं मेधावि तादिसं पण्डितं भजे। तादिसं भजमानस्स सेय्यो होति न पापियो ॥१॥ ओवदेय्यानुसासेय्य असब्भा च निवारये। . सतं हि सो पियो होति असतं होति अप्पियो ॥२॥ न भजे पापके मित्ते न भजे पुरिसाधमे । भजेथ मित्ते कल्याणे भजेथ पुरिसुत्तमे ॥३॥ धम्मपीति सुखं सेति विप्पसन्नेन चेतसा । अरियप्पवेदिते धम्मे सदा रमति पण्डितो॥४॥ उदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं । दारं नमयन्ति तच्छका अत्तानं दमयन्ति पण्डिता ॥५॥ सेलो यथा एकघनो वातेन न समीरति ।। एवं निन्दापसंसासु न समिञ्जन्ति पण्डिता ॥६॥ ६:५डितवर्ग દોષ બતાવનારને દાટેલા ધનનો ભંડાર બતાવનાર જેવો સમજ; આપણને સુધારવા સારુ નિગ્રહના વચને કહેતા હોય એવા બુદ્ધિમાન પંડિતને સમાગમx રાખો, એવાના સમાગમથી કલ્યાણ થાય છે, પાપ થતું નથી. ૧ * જુઓ બાલવર્ગ ગાથા ૧ ઉપરનું ટિપ્પણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy