SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ चुतिं यो वेदि सत्तानं उपपत्तिं च सब्बसो । असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥ ३७ ॥ यस्स गतिं न जानन्ति देवा गन्धब्बमानुसा । खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ॥ ३८ ॥ यस्स पुरे च पच्छाच मज्झे च नत्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥ ३९ ॥ उसमें पवरं वीरं महेसिं विजिताविनं । अनेजं नहातकं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥ ४० ॥ पुब्बे निवासं यो वेदि सग्गापायं च पस्सति । अथो जातिक्खयं पत्तो अभिन्ना वोसितो मुनि । सब्बवोसितवोसानं तमहं ब्रूमि ब्राह्मणं ॥ ४१ ॥ .८२ ॥ ब्राह्मणवग्गो छब्बीसतिभो ॥ ॥ धम्मपदं निट्ठितं ॥ ८२ म० न्हातकं । ધર્મનાં પઢા ધમ્મપદ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy