SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ૧૩૪ धर्मनां पहा-म आसा यस्स न विजन्ति अस्मिं लोके परम्हि च । निरासयं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥२८॥ यस्सालया न विजन्ति अञाय अकथंकथी। अमतोगधं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥२९॥ यो'ध पुनं च पापं च उभो सङ्गं उपञ्चगा। असोकं विरजं सुद्धं तमहं ब्रूमि ब्राह्मणं ॥३०॥ चन्दं व विमलं सुद्धं विप्पसन्नमनाविलं । नन्दीभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३१॥ यो'म पळिपथं दुग्गं संसारं मोहमचगा। तिण्णो पारगतो झायी अनेजो अकथंकथी। अनुपादाय निब्बुतो तमहं ब्रमि ब्राह्मणं ॥ ३२॥ यो'ध कामे पहत्वान अनागारो परिब्बजे । कामभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३३॥ यो'ध तण्हं पहत्वान अनागारो परिब्बजे । तण्हाभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३४॥ हित्वा मानुसकं योग दिब्बं योगं उपचगा। सब्बयोगविसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥३५॥ हित्वा रतिं च अरतिं च सीतिभूतं निरूपधिं । सब्बलोकाभिभुं वीरं तमहं ब्रूमि ब्राह्मणं ॥३६॥ જે આ લોકમાં કે પરલોકમાં કોઈ પ્રકારની આશાતૃષ્ણએ ધરાવતું નથી, ઈચ્છા વિનાનો અને અનાસક્ત છે, તેને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy