SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 1१० ધર્મનાં પદ-ધભ્યપદ सुखं याव जरा सीलं सुखा सद्धा पतिहिता । सुखो पाय पटिलामो पापानं अकरणं सुखं ॥ १४ ॥ ॥ नागवग्गो तेवीसतिमो॥ ___२४ : तण्हावग्गो मनुजस्स पमत्तचारिनो तण्हा वति मालुवा विय । सो प्लवति हुराहो फलमिच्छं व वनस्मिं वानरो॥१॥ यं एसा सहती ८ जम्मी तण्हा लोके विसत्तिका । सोका तस्स पवन्ति अभिवुटुं८ व बीरणं ॥२॥ यो चेतं सहती जम्मि तण्हं लोके दुरचयं । सोका तम्हा पपतन्ति उदबिन्दू व पोक्खरा ॥३॥ तं वो वदामि भदं वो यावन्तेत्थ समागता। तण्हाय मूल खणथ उसीरत्थो व बीरणं । मा वो नळं व सोतो व मारो भजि पुनप्पुनं ॥४॥ यथापि मूले अनुपद्दवे दळ्हे छिन्नोऽपि रुक्खो पुनरेव रूहति । एवं पि तहानुसये अनूहते निब्बत्तती दुक्खमिदं पुनप्पुनं ॥५॥ ઘડપણ સુધી પાળેલો સદાચાર સુખરૂપ છે, બરાબર સ્થિર રહેલી શ્રદ્ધા સુખરૂપ છે, બુદ્ધિ મળવી એ સુખરૂપ છે અને એક પણ પાપને ન આચરવું એ સુખરૂપ છે. ૧૪ તેવીશમે નાગવર્ગ સમાપ્ત. ६८ म० सहते । ६९ सी० अभिवटुं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy