SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ २२ : निरयवग्गो ૧૩ अभूतवादी निरयं उपेति यो चापि कत्वा न करोमि चाह । उभो पि ते पेच्च समा भवन्ति निहीनकम्मा मनुजा परत्थ ॥१॥ कासावकण्ठा बहवो पापधम्मा असंयता । पापा पापेहि कम्मे हि निरयं ते उपपज्जरे ॥ २ ॥ सेय्यो अयोगुळो भुत्तो तत्तो अग्गिसिखूपमो । यञ्च भुञ्जेय्य दुस्सीलो रहपिण्डं असंयतो ॥ ३ ॥ चत्तारि ठानानि नरो पमत्तो आपज्जति परदारूपसेवी । अपुञ्ञलाभं न निकामसेय्यं निन्दं ततियं निरयं चतुत्थं ॥४॥ अपुञ्ञलाभो च गती च पापिका भीतस्स भीताय रती च थोकिका । राजा च दण्डं गरुकं पणेति तस्मा नरो परदारं न सेवे ॥ ५ ॥ कुसो यथा दुग्गहितो हत्थमेवानुकन्तति । सामन्यं दुप्परामहं निरयायुपकड़ति ॥ ६ ॥ यं किञ्चि सिथिलं कम्मं संकिलिट्ठे च यं वतं । सङ्कस्संरं ब्रह्मचरियं न तं होति महफ्फलं ॥ ७ ॥ પેાતાના આત્માનું દમન કર્યાં કરે છે, તે પુરુષ ગમે તે સ્થ વસતા હૈાય છતાં વનમાં જ વિહાર કરે છે. ૧૬ એક્વીશમે પ્રકી વર્ગ સમાપ્ત. નરકવ ૨૨: હેકીકત ખનેલી નથી છતાં 'जनेसी छे' खेभ ने છે તથા પાતે કરેલું છે છતાં નથી કર્યુ” એમ જે કહે છે, 6 ६३ सी० यो वा पि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy