SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ To ધર્મનાં પદે-ધમ્મપદે सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका। येसं दिवा च रत्तो च निचं धम्मगता सति ॥८॥ सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका। येसं दिवा च रत्तो च निचं संघगता सति ॥९॥ सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका। येसं दिवा च रत्तो च निचं कायगता सति ॥१०॥ सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका। येसं दिवा च रत्तो च अहिंसाय रतो मनो॥११॥ सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका। येसं दिवा च रत्तो च भावनाय रतो मनो॥१२॥ दुप्पब्बजं दुरभिरमं दुरावासा घरा दुखा। दुक्खोऽसमानसंवासो दुक्खानुपतितऽद्धगू । तस्मा न चऽद्धगू न च दुक्खानुपतितो सिया ॥१३॥ सद्धो सीलेन संपन्नो यसोभोगसमप्पितो। यं यं पदेसं भजति तत्थ तत्थेव पूजितो ॥१४॥ दूरे सन्तो पकासन्ति हिमवन्तो व पब्बतो। असन्तेत्थ न दिस्सन्ति रत्तिखित्ता यथा सरा ॥१५॥ एकासनं एकसेय्यं एको चरमतन्दितो। एको दमयमत्तानं वनन्ते रमितो सिया ॥१६॥ ॥ पकिण्णकवग्गो एकवीसतिमो॥ ६० म० दुक्खाऽस०। ६१ सी. °गू सिया न च । ६२ म० रत्तिं खित्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy