SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ધર્મનાં પદ-ધમ્મપદ ततो मला मलतरं अविजा परमं मलं । एतं मलं पहत्वान निम्मला होथ भिक्खवो ॥९॥ सुजीवं अहिरिकेन काकसूरेन धंसिना ।। पक्खन्दिना पगम्भेन संकिलिटेन जीवितं ॥१०॥ हिरीमता च दुज्जीवं निच सुचिगवेसिना । अलीनेनऽप्पगन्भेन सुद्धाजीवेन पस्सता ॥११॥ यो पाणमतिपातेति मुसावादं च भासति । लोके अदिन्नं आदियति परदारं च गच्छति ॥१२॥ सुरामेरयपानं च यो नरो अनुयुञ्जति । इधेवमेसो लोकस्मिं मूलं खणति अत्तनो ॥१३॥ एवं भो पुरिस जानाहि पापधम्मा असञता। मा त लोभो अधम्मो च चिरं दुक्खाय रन्धयुं ॥१४॥ ददाति५० वे यथासद्धं यथापसादनं जनो। तत्थ यो मंकु भवति परेसं पानभोजने ॥ न सो दिवा वा रत्तिं वा समाधिमधिगच्छति ॥१५॥ यस्स चेतं समुच्छिन्नं मूलपच्चं समूहतं । सवे दिवा वा रत्तिं वा समाधिमधिगच्छति ॥१६॥ ઉપર જે મેલે કહી બતાવ્યા છે, તે બધા મેલો કરતાં સૌથી વધારે મેલ અવિધા-અજ્ઞાન છે; તે હે ભિક્ષુઓ ! એ અ વધાના મેલને-કચરાને તમામ રીતે તજી દઈ તમે નિર્મળ थी . ५० म० ददन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy