SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ७४ ધર્મનાં પદો-ધમ્મપદ रतिया जायती सोको रतिया जायती भयं । रतिया विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥६॥ कामतो जायती सोको कामतो जायती भयं । कामतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥७॥ तण्हाय जायती सोको तण्हाय जायती भयं । तण्हाय विप्पमुत्तस्स नथि सोको कुतो भयं ॥८॥ सीलदस्सनसम्पन्नं धम्मटुं सच्चवेदिनं । अत्तनो कम्म कुब्बानं तं जनो कुरुते पियं ॥९॥ छन्दजातो अनक्खाते मनसा च फुटो सिया।। कामेसु च अप्पटिबद्धचित्तो उद्धसोतो ति वुच्चति ॥१०॥ चिरप्पवासि पुरिसं दूरतो सोस्थिमागतं । जातिमित्ता सुहज्जा च अभिनन्दन्ति आगतं ॥११॥ तथेव कतपुञ्ज पि अस्मा लोका परं गतं । पुञानि पटिगण्हन्ति पियं जाती व आगतं ॥१२॥ ॥ पियवग्गो सोळसमो॥ ३९ म. वादिनं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy