SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ધર્મનાં પદા–ધમ્મપદ दुक्खो बालेहि संवासो अमित्तेनेव सब्बदा । धीरो च सुखसंवासो मातीनं व समागमो ॥११॥ तस्मा हि धीरं च पलं च बहुस्सुतं च धोरय्हसील वतवन्तमरियं । तं तादिसं सप्पुरिसं सुमेधं भजेथ नक्खत्तपथं व चन्दिमा ॥१२॥ ॥ सुखवग्गो पण्णरसमो॥ १६ : पियवग्गो अयोगे युञ्जमत्तानं योगस्मिं च अयोजयं । अत्थं हित्वा पियग्गाही पिहेतऽत्तानुयोगिनं ॥१॥ मा पियेहि समागञ्छि अप्पियेहि कुदाचनं । पियानं अदस्सनं दुक्खं अप्पियानं च दस्सनं ॥२॥ तस्मा पियं न कयिराथ पियापायो हि पापको। गन्था तेसं न विन्जन्ति येसं नत्थि पियाप्पियं ॥३॥ पियतो जायती सोको पियतो जायती भयं । पियतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥४॥ पेमतो जायती सोको पेमतो जायती भयं । पेमतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy