SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ધર્મનાં પટ્ટા-ધમ્મપદ सुखो बुद्धानमुप्पादो सुखा सद्धम्मदेसना | सुखा संघस्स सामग्गी समग्गानं तपो सुखो ॥ १६ ॥ पूजा रहे पूजयतो बुद्धे यदि व सावके । पपञ्चसमतिक्कन्ते तिण्णसोकपरिवे ॥ १७ ॥ ते तादिसे पूजयतो निब्बुते अकुतोभये । न सक्का पुञ्जं सङ्खातुं इमेत्तमिति केनचि ॥ १८ ॥ ॥ बुद्धवग्गो चुद्दसमो ॥ १८ १५ : सुखवग्गो सुसुखं वत जीवाम वेरनेसु अवेरिनो । वेरनेसु मनुस्सेसु विहराम अवेरिनो ॥ १ ॥ सुसुखं वत जीवाम आतुरेसु अनातुरा | आतुरेसु मनुस्सेसु विहराम अनातुरा ॥ २ ॥ सुसुखं वत जीवाम उस्सुकेसु अनुस्का । उस्सुसु मनुस्से विहराम अनुस्सुका ॥ ३ ॥ सुसुखं वत जीवाम येसं नो नत्थि किञ्चनं । पीतिभक्खा भविस्साम देवा आभस्सरा यथा ॥ ४ ॥ जयं वरं पसवति दुक्खं सेति पराजितो । उपसन्तो सुखं सेति हित्वा जयपराजयं ॥ ५ ॥ બુદ્ધ પુરુષાના અવતાર સુખકર છે; સત્ ધર્મના ઉપદેશ સુખકર છે; સંધના સંપ સુખકર છે અને સંપવાળા ભિક્ષુએનું તપ સુખકર છે. ૧૬ જેએ પ્રપચાની પાર ગયેલા છે, શાક અને મહાશાકને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy