SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १४ : बुद्धवग्गो यस्स जितं नावजीयति जितमस्स नो याति कोचि लोके । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेस्मथ ॥१॥ यस्स जालिनी विमत्तिका तण्हा नत्थि कुहिश्चि नेतवे । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेस्सथ ॥ २ ॥ ये झानपसुना धीरा नेक्खम्मूपसमे रता । देवा पि तसं पिहयन्ति सम्बुद्धानं सतीमतं ॥ ३॥ किच्छो मनुस्सप टलाभो किच्छं मच्चान जीवितं । किच्छं सद्धम्मसवणं किच्छो बुद्धानमुप्पादो ॥ ४ ॥ सब्बपापस्स अकरणं कुसलरस उपसम्पदा । सचित्तपरियोदपनं एतं बुद्धान सासनं ॥५॥ खन्ती परमं तपो तितिक्खा निव्यानं परमं वदन्ति बुद्धा । न हि पजितो परूपघाती समणो होति परं विहेठयन्तो ॥६॥ ૧૪: બુદ્ધવગે જેનું જીવું અજીત્યું થતું નથી, જેનું જીતવું જગતમાં કયાંય જતું નથી, એવા અમર્યાદ જ્ઞાનવાળા અથવા નિર્વાણને અનુભવનારા તથા આસક્તિવગરના બુદ્ધને હવે તમે ३. म. न समगो। ... x भूगमा मा भाटे अपद श . म प ' मेटले પણ” શરીરને આધાર છે, તેમ આસક્તિ' સંસારના સમસ્ત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy