SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ fo ધર્મનાં પટ્ટે-ધમ્મપદ ૩૩ यो च पुब्बे पमजित्वा पच्छा सो नमज्जति । सोमं लोकं पभ. सेति अब्भा मुक्तो व चन्दिमा ॥ ६ ॥ यस्स पापं कतं कम्मं कुसलेन विथयति । सोमं लोकं पभासति अब्भा मुत्तो व चन्दिमा ॥ ७ ॥ अन्धभूतो अयं लोको तनुकेत्थ विपरसति । सकुन्तो जालमुत्तो व अप्पो सग्गाय गच्छति ॥ ८ ॥ 'हंसादिच्चपथे यन्ति आकास यन्ति इद्धिया । नयन्ति धीरा लोकम्हा जेत्वा मारं सवाहनं ५ ॥ ९ ॥ एकं धम्मं अतीतस्स मुसावादिस्स जन्तुनो । वितिण्णपरलोकस्स नत्थि पापं अकारियं ॥ १० ॥ न वे दरिया देवलोकं वजन्ति ર ३५ बाला हवे नापसंसन्ति दानं । धीरो च दानं अनुमोदमानो ५६ तेनेव सो होति सुखी परस्थ ॥ ११ ॥ पथव्या एकरजेन सग्गस्स गमनेन वा । सब्बलोकाधिपच्चेन सोतापत्तिफलं वरं ॥ १२ ॥ ॥ लोकवग्गो तेरसमो ॥ મનુષ્યાને જેના સંગ-મેાહ લાગતા નથી એવા રાજ. - રાજાના રથ જેવા ચિત્રવિચિત્ર પ્રકારના આ સસારને જુએ. પ જે મનુષ્ય, પ્રથમ પ્રમાદ કરીને પછી પ્રમાદ કરતેા નથી, તે વાદળાંમાંથી છૂટા પડેલા ચદ્રમાની પેઠે પેાતાના તેજથી ३४ अ० हंसा आदिश्च० । ३६ म० व । ३० सी० अप्पोस्सगाय । ३५ सी सवाहिनिं । ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy