SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ११ : जरावग्गौ को नु हासो किमानन्दो निच्चं पज्जलिते सति । अन्धकारन ओनद्धा पदीपं न गवेसथ ॥ १ ॥ पस चित्ततं बिम्बं अरुकायं समुस्सितं । आतुरं बहुमप्पं यम्स नत्थि धुवं ठिति ॥ २ ॥ परिजिष्णमिदं रूपं रोगनिडुं पभङ्करं । मिज्जति पूतिसंदेहो मरणन्तं हि जीवितं ॥ ३ ॥ यानिमानि अपत्यानि अलापूनेव सारदे | कापीतकानि अट्ठीनि तानि दिवान का रति ॥ ४ ॥ अट्ठीनं नगरं कनं मंसलोहितलेपनं । यत्थ जरा च मच्चू च मानो मक्खो च ओहितो ॥ ५ ॥ जीरन्ति वे राजरथा सुचित्ता अथो सरीरं पिजरं उपेति । सतं च धम्मो न जरं उपेति सन्तो हवे सब्मि पवेदयन्ति ॥ ६ ॥ अप्पसुताऽयं पुरिसो बलिवद्दो व जीरति । मंसानि तस्स वडून्ति पञ्ञा तस्स न वडूति ॥ ७ ॥ अनेकजातिसंसारं सन्धाविरसं अनिब्बिसं । गहकारकं गवेसन्तो दुक्खा जाति पुनपुनं ॥ ८ ॥ २६ सी० गवेस्सथ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy