________________
Amwam
શ્રી સ્વાર્થપરિશિષ્ટ મૂલ ५९ चूडामणिफणिगरुडवजकलशसिंहाश्च (अभिषेक) - गजमकरवर्धमानाङ्कः। ६० समभुवो दशोनाष्टाशत्यास्तारकाः। ६१ ततो दशाशीतिचतुश्चतुस्वित्रित्रित्रिषु आधिकेषु
रविचन्द्रनक्षत्रबुधशुक्रजीवमङ्गलशनैश्चराः । ६२ एकषष्टयशाः षट्पञ्चाशदप्टचत्वारिशचन्द्र
सूर्ययोर्विमानाः। ६३ शेषा द्वयेकार्धगव्युताः। ६४ यथोत्तरं शीघ्राः । ६५ तारान्तरं परं द्वादशसहस्राणि शते द्विचत्वारिंशच । ६६ चन्द्रसूर्याः द्विचतुदश जम्बादिषु । ६७ ततत्रिगुणाः पूर्वयुताः। ६८ पञ्चदश चतुरशीतिसतं मण्डलानि । ६९ जम्ब्वाः शतेऽशीते पञ्च पञ्चषष्टिः । ७० समयशतवर्षप्रदेशैः वालाः पल्यमुद्धाराद्धाक्षेत्राख्यम् । ६८ ७१ पनकासख्येयगुणवण्डैः सूक्ष्मम् । ययगुणखण्डः सूक्ष्मम् ।
। ७२ दश कोटाकोटयः सागरः । ७३ सार्द्धद्वयोद्धारसागरसमयमानाः द्वीपाब्धयः । ७४ द्वात्रिंशदष्टाविंशतिद्वादशाष्टचतुर्लक्ष पञ्चाश
श्वखारिंशत्षट्सहस्रचतुस्त्येकादशसप्ताधि
कैकशत पञ्च विमाना उर्वलोके । ७५ एकद्वारपाकाराता वृत्ताः । ७६ चतुद्वाराः सर्वतो वेदिकाश्चतुरस्राः।
9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org