SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ૨૪ हीक्षादात्रिशिsI/Pc05-८ सदुष्ठानमा, क्षमास्तिस्र:=त्र क्षमा छ=648रक्षमा, अपारक्षमा सने विपक्षमा छ चसने अन्तिमे वेतिम अनुष्ठानमा वयानुष्ठानमा सनेमसंगमनुष्ठानमा, अन्तिमद्वये-तिम क्षमा छ अर्थात् वयनक्षमा सने धर्मक्षमा छ. ॥८॥ लोलार्थ : પ્રીતિ, ભક્તિ, વચન અને અસંગના નિમિત્તથી અનુષ્ઠાન ચાર પ્રકારનું છે. પ્રથમ દ્રયમાં પ્રીતિ અને ભક્તિઅનુષ્ઠાનમાં ત્રણ ક્ષમા છેઃઉપકારક્ષમા, અપકારક્ષમા અને વિપાકક્ષમા છે અને અંતિમ બે અનુષ્ઠાનમાં વચનાનુષ્ઠાન અને અસંગાનુષ્ઠાનમાં અંતિમ બે ક્ષમા छे=वयनक्षमा मने धर्मक्षमा छ. I|८| s: प्रीतीति-प्रीतिभक्तिवचोऽसङ्गैनिमित्तैश्चतुर्विधमनुष्ठानं, प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं, वचनानुष्ठानं असगानुष्ठानं चेति । तत्र सुन्दरतामात्राहितरुचिपूर्वकानुष्ठानमाद्यं, गौरवाहितरुचिपूर्वकानुष्ठानं द्वितीयं, सर्वत्राप्तवचनपुरस्कारप्रवृत्तमनुष्ठानं तृतीयं, अभ्यासादात्मसाद्भूतं परद्रव्यानपेक्षमनुष्ठानं चतुर्थं । यदाहुः - "तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् ।। तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत्" ।। “यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम्" ।। “गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम्" ।। "अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम्" ।। “वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु ।' वचनानुष्ठानमिदं चारित्रवतो नियोगेन" ।। “यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात्" ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004688
Book TitleDiksha Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy