SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ९८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २०.--उद्देशक २. ४. [प्र०] धम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पन्नत्ता? [उ०] गोयमा! अणेगा अभिवयणा पन्नता, तंजहा-धम्मे इ वा धम्मत्थिकाये ति वा पाणाइवायवेरमणे इ वा मुसावायवेरमणे ति वा-एवं जाव-परिग्गहवेरमणे तिवा, कोहविवेगे ति वा जाव-मिच्छादसणसल्लविवेगे ति वा, ईरियासमिती ति वा भासासमिती ति वा, एसणासमिती ति वा आयाणभंडमत्तनिक्खेवणसमिती ति वा, उच्चारपासवणखेलजल्लसिंघाणपारिढावणियासमिती ति वा, मणगुत्ती तिवा, वइगुत्ती ति वा, कायगुत्ती ति वा, जे यावन्ने तहप्पगारा सच्चे ते धम्मत्थिकायस्स अभिवयणा । . ५. [प्र०] अधम्मत्थिकायस्स णं भंते ! केवतिया अभिवयणा पन्नत्ता? [उ०] गोयमा! अणेगा अभिवयणा पन्नत्ता, तंजहा-अधम्मे ति वा, अधम्मत्थिकाए ति वा, पाणाइवाए ति वा, जाव-मिच्छादसणसल्लेति वा, ईरियाअसमिती ति वा, जाव-उच्चारपासवण-जाव-पारिद्वावणियाअसमिती ति वा, मणअगुत्ती ति वा वइअगुत्ती ति वा, कायअगुत्ती ति वा, जे यावन्ने तहप्पगारा सवे ते अधम्मत्थिकायस्स अभिवयणा । ६.[प्र०] आगासत्थिकायस्स णं-पुच्छा । [उ०] गोयमा ! अणेगा अभिवयणा पन्नत्ता, तंजहा-आगासे ति वा, आगासत्थिकाये ति वा, गगणे ति वा, नभे ति वा, समे ति वा, विसमे ति वा, खहे ति वा, विहे ति वा, वीयी ति वा, विवरे ति वा, अंबरे ति वा, अंबरसे ति वा, छिडे ति वा, झुसिरे ति वा, मग्गे ति वा, विमुहे ति वा, अहे ति वा, (अट्टे ति वा) वियइ ति वा, आधारे ति वा, वोमे ति वा, भायणे ति वा, अंतरिक्खे ति वा, सामे ति वा, उवासंतरे वा, अगमि इ वा, फलिहे इ वा, अणंते ति वा, जे यावन्ने तहप्पगारा सवे ते आगासत्थिकायस्स अभिवयणा । ७. [प्र०] जीवत्थिकायस्स णं भंते ! केवतिया अभिवयणा पन्नत्ता ? [उ०] गोयमा! अणेगा अभिवयणा पन्नत्ता, तंजहाजीवे ति वा, जीवत्थिकाये ति वा, पाणे ति वा, भूए ति वा, सत्ते ति वा, विन् ति वा, चेया ति वा, जेया ति वा, आया तिवा, रंगणा ति वा, हिंडुए ति वा, पोग्गले ति वा, माणवे ति वा, कत्ता ति वा, विकत्ता ति वा, जए ति वा, जंतु ति वाजोणी ति वा, सयंभू ति वा, ससरीरी ति वा, नायए ति वा, अंतरप्पा ति वा, जे यावन्ने तहप्पगारा सवे ते जाव- अभिवयणा । धर्मास्तिकायना अभिवचनो. अधर्मास्तिकायना अभिवचनो. आकाशास्तिकायना अभिवचनो. ४.प्र०] हे भगवन् ! *धर्मास्तिकायना अभिवचनो-अभिधायक शब्दो केटलां कह्यां छे ? [उ०] हे गौतम ! तेना अनेक अभिवचनो कह्यां छे, ते आ प्रमाणे-धर्म, धर्मास्तिकाय, प्राणातिपातविरमण, मृषावादविरमण, ए प्रमाणे यावत्-परिग्रहविरमण, क्रोधविवेकक्रोधनो त्याग, यावत्-मिथ्यादर्शनशल्यनो त्याग, ईर्यासमिति, भाषासमिति, एषणासमिति, 'आदानभांडमात्रनिक्षेपणासमिति, उच्चारप्रस्रवणखेलजल्लसिंधानकपारिष्टापनिकासमिति, मनगुप्ति, वचनगुप्ति अने कायगुप्ति-ए बधां अने तेना जेवा बीजा शब्दो ते सर्वे धर्मास्तिकायनां अभिवचनो छे. ५. [प्र०] हे भगवन् ! अधर्मास्तिकायना केटलां अभिवचनो कह्यां छे ? [उ०] हे गौतम ! तेनां अनेक अभिवचनो कह्यां छे, ते आ प्रमाणे-अधर्म, अधर्मास्तिकाय, प्राणातिपात, यावत्-मिध्यादर्शनशल्य, ईर्यासंबन्धी असमिति, यावत्-उच्चारप्रस्रवण-यावत्पारिष्ठापनिका संबन्धे असमिति, मननी अगुप्ति, वचननी अगुप्ति, कायनी अगुप्ति-ए बधा अने तेनां जेवां बीजां अनेक वचनो छे ते सर्वे अधर्मास्तिकायनां अभिवचनो छे. ६. [प्र०] हे भगवन् ! आकाशास्तिकाय संबंधे प्रश्न. [उ०] हे गौतम ! तेनां अनेक अभिवचनो कयां छे, ते आ प्रमाणे-आकाश, आकाशास्तिकाय, गगन, नभ, सम, विषम, खह, विहाय, वीचि, विवर, अंबर, अंबरस ( अंब-जलरूप रस जेनाधी प्राप्त थाय छे ते ) छिद, शुषिर, मार्ग, विमुख (मुख-आदिरहित ), अर्द [ अट्ट ] (जेद्वारा गमन कराय ते), व्यर्द, आधार, व्योम, भाजन, अंतरिक्ष, श्याम, अवकाशांतर, अगम, (गमन क्रियारहित ) स्फटिक-स्वच्छ अने अनंत-ए बधां अने तेना जेवा बीजा अनेक शब्दो ते बधा आकाशास्तिकायनां अभिवचनो छे. ७. प्र०ी हे भगवन् ! जीवास्तिकायनां केटलां अभिवचनो कयां छ? [उ०] हे गौतम! जीवास्तिकायनां अनेक अभिवचनो कह्यां छे, ते आ प्रमाणे-जीव, जीवास्तिकाय, प्राण, भूत, सत्त्व, विज्ञ, चेता (पुद्गलोनो चय करनार ), जेता-कर्मरूपी शत्रुने जीतनार, आत्मा, रंगण (रागयुक्त), हिंडुक-गमन करनार, पुद्गल, मानव (नवीन नहि पण प्राचीन ) कर्ता, विकर्ता (विविधरूपे कर्मनो कर्ता) जगत्-(गमनशील ), जंतु, योनि ( उत्पादक ), स्वयंभूति, शरीरी, नायक-कर्मनो नेता अने अन्तरात्मा. ए बधां अने तेना जेवा बीजा अनेक शब्दो जीवास्तिकायनां अभिवचनो छे. * अहिं धर्मास्तिकायशब्द प्रतिपाद्य अर्थना वाचक शब्दो केटला छे ए प्रश्न छे. तेमा मुख्यत्वे धर्मास्तिकायशब्दना प्रतिपाद्य बे अर्थ -धर्मास्तिकाय द्रव्य तथा सामान्यधर्म अने विशेष धर्म. सामान्यधर्म प्रतिपादक अने धर्मास्तिकाय द्रव्य प्रतिपादक धर्म शब्द छे अने विशेष धर्मप्रतिपादक प्राणातिपातविरमणादि शब्दो छै. ते सिवाय बीजा सामान्यरूपे के विशेषरूपे चारित्रधर्मना प्रतिपादक जे शब्दो छे ते बधा धर्मास्तिकायना अभिवचनो कयां छे. ए प्रमाणे अधर्मास्तिकायादि संवन्धे पण जाणq. + वनपात्रादि वस्तुने ग्रहण करवा अने मूकवामा सम्यक् प्रवृत्ति ते आदानभांडमात्रनिक्षेपणा समिति, उच्चार-विष्टा, प्रस्रवण-मूत्र, खेल-कफ, जाल-काननो मेल, सिंघानक-नाकनो मेल वगेरे त्याज्य वस्तुने त्याग करवा सम्यक् प्रवृत्ति करवी, अर्थात् निर्जीव भूमि उपर यतनापूर्वक तेनो त्याग करवो ते उच्चारप्रस्रवणखेलजल्लसिंघानकपारिष्ठापनिकासमिति. जीवास्तिकायना अभिवचनो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004643
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherDadar Aradhana Bhavan Jain Poshadhshala Trust
Publication Year
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy