SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ शतक ३. - उदेशक २. ५७ ★ उपवासभाए आप इंदाए उणे तए णं से चमरे असुरिंदे असुरराया अहुणोवने पंचविहार पज्जत्तीए पज्जत्तिभावं गच्छइ, तं जहा :- आहारपज्जत्तीए, जाव-भात-मणपजत्तीए, तए णं से चमेरे असुदे, असुरराया पंचविहार पती पजतिभानं गए समाणे उडूं वीससाए ओहिणा आभोएइ जाव- सोहम्मो कप्पो, पासइ य तत्थ सकं देविंद, देवरा, मध्यं, पाकसाराणं, सबकउं, सहसापलं, वञ्चपाणि पुरंदरं, जाय-दस दिखाओ उज्जोवेमाणं, पभासे माणं सौहम्मे कप्पे सौहम्मे वडिंसए विमाणे सर्कसि सीहासणंसि, जाप - दिव्वाई भोगभोगाई भुजमाणं पास, इमेयारूपे अज्झखिए, चिंतिए, पत्थिए, मणोगए संकप्पे समुप्पज्जित्था: - के स णं एस अपथपत्थर, दुरंतपंतलवखणे, हरिसिरिपरिवञ्जिए, हीणपुण्ण राजधानीमा उपपात सभामां यावत्-इंद्रपणे उत्पन्न भयो हवे ते ताजो ज उत्पन्न थलो असुरेंद्र, असुरराज चमर पांच प्रकारनी पर्याप्तिवडे पर्याप्तपणाने पामे छे. ते पांच प्रकारनी पर्याप्त आ छे:- आहारपर्याप्ति अने यावत् भाषा मनः पर्याप्ति, हवे ते असुरेंद्र, असुरराज चमर, पांच प्रकारनी पर्याप्तिथी पर्याप्तपणाने पाम्या पछी अवधिज्ञानवडे स्वाभाविक रीते उंचे यावत् सार्थमकल्पमां, देवेंद्र, देवराज मंचचा, पाकशासन, शतक्रतु सहस्राक्ष हजारळा वज्रपाणि- हाथमां वज्रने धारण करनार, पुरंदर शक्रने यावत् दशे दिशाभने अजयाळतो तथा प्रकाशित करतो अने सौधर्मकल्पमा सौधर्मावतंसक नामना विमानमां, शक्र नामना सिंहासन उपर बेसी यावत् दित्र्य अने भोगववा योग्य भोगोने भोगवतो जुए छे. तेने उसे जंणं ममं इमाए एवारूपाए दिव्याए देवीए जाय ते प्रकारे जोइ ते चमरना मनमा आए प्रकारनो अध्यात्मिक, दिव्वे देवाणुभावे लद्धे, पत्ते, अभिसमण्णागए उपि अप्पुस्सुए चिंतित, प्रार्थित मनोगत संकल्प थयो :- अरे ए मरणनो इच्छुक, दिवाई भोगभोगाई मुंबमाणे विहर, एवं संपेहेंद, संपेहिचा नठारी क्षणपाळो, खाज अने शोभा विनानो तथा हीणी पुण्य सामाणि अपरिसोय देने सायेद एवं वासी: केस णं चौदशने दहाडे जन्मेल (ए) कोण छे ? जे, मारी पाखे आ ए 'एस देशगुप्पिया ! अपत्थि अपत्थर, जाब- भुंजमाणे विहर ? प्रकारनी दिव्य देवद्धि यावत् दिव्य देवानुभाव होना 'छतातणं ते सामाणिअपरिसोचचचगा देवा चमरेणं असुरिंदेणं असुर में दिव्य देवऋद्धि यावत् दिव्य देवानुभाव उच्च प्राप्त अने अभिस रण्णा एवं वृत्ता समाणा हट्ठ-तट्ठ जाव - हयहियया करयलपरिग्ग- मन्वागत कर्या छतां पण मारी उपर विना गभराटे ओछी उतावळेहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं, विजएणं दिव्य अने भोगववा योग्य भोगोने भोगवतो विहरे छे. एम विचारी वृद्धावेंति, एवं वयासी:- एस णं देवाणुप्पिया ! सक्के देविंदे, ते चमरे सामानिकसभामां उत्पन्न थएल देवाने बोलावी आ' प्रमाणे देवराया जाय-पिहर तए गं से चमरे असुरिंदे असुररावा तेसिंक:- हे देवानुप्रियो ! अरे ए मरणनो इच्छुक यावत्-भोगोने 1 " " भोगवतो कोण छे उपारे असुरेंद्र, असुरराज चमरे, ते देयोने पूर्व प्रमाणे फधुं व्यारे ते सामानिकसभामा उत्पन्न थल देवो ते चमरनुं कथन सांभळी हर्षवाळा, तोषवाळा यावत्-हृतं हृदयवाळा था अने बने हाथ जोडवापूर्वक दशे नखने भेळा करी शिरसावर्ते सहित मायामां अंजलि करी ते देवोर ते चमरने जयं भनें विज यथी वधाव्यो, पछी तेओ आ प्रमाणे बोल्या केः -- हे देवानुप्रियं । ए देवेंद्र, देवराज शक्र यावत्-भोगोने भोगवतो विहरे छे. पछी असुरेंद्र, असुरराज चमर, ते सामानिकसभामां उत्पन्न थएल देवोना भगवत्सुधर्मस्वामिप्रणीत भगवतीसून, 2 १. मूलच्छायाः – उपपातसभायां यावत्-इन्द्रतया उपपन्नः ततः स चमरोऽसुरेन्द्रः, असुरराजः अधुनोपपन्नः पञ्चविधया पर्याप्त्या पर्याप्तिभावं गच्छति, तययाः आहारपला, यात भाषा-मनः पततः स चमरोऽसुरेन्द्रः, अघुरराजः पचविधा पर्या पर्याप्तिमा यतः सन् विसा अवधिना आभोगगृति यावत् साधर्मः कल्पः पश्यति च तत्र शक्रं देवेन्द्रम्, देवराजम्, मघवानम्, पाकशासनम्, शतक्रतुम् सहस्राक्षम् वज्रपाणिम्, पुरंदरम् यावत्-दश दिशाः उद्द्योतयन्तम्, प्रभासयन्तं सौधर्मे कल्पे सौधर्भेऽवतंस के विमाने शक्रे सिंहासने, यावत्-दिव्यानि भोग्यभोगानि भुञ्जानं पश्यति, अयम् एतद्रूपः आध्यात्मिकः, चिन्तितः, प्रार्थितः, मनोगतः संकल्पः समुदपद्यतः कः स एष अप्रार्थित प्रार्थकः, दुरन्तप्रान्तलक्षणः, द्दीश्रीपरिवर्जितः, हीनपुण्यचातुदशो यद् मम अस्याम् एतद्रूपायां दिव्याय देव, यावत् दिव्ये देवानुभागे लब्धे, प्राप्ते, अभिसमन्वागते उपरि अल्पत्सुक्यो दिव्यानि भोग्यभोगानि भुञ्जानो विहरति, एवं संप्रेक्षते, संप्रेक्ष्य, सामानिकपर्षदुपपन्नकान् देवान् शब्दायते, एवम् अवादीतः कः स एष देवानुप्रिया ! अप्रार्थित प्रार्थकः यावत् भुञ्जानो बिहाते ततस्ते सामानिकपदुपपद्मका देवामरेय अनुरेन्द्रे, अनुराजेन एवम् उक्ताः समानाः यायाः करतलपद मस्त कृत्वा जयेन, विजयेन वपन्ति एवम् अवादिपुः एष देवानुप्रियाः । शको देवेन्द्रः, देवराज, यावत्-विहरति ततः स पर असुरेन्द्र, असुरराजस्य अनु · - Jain Education International , १. प्रस्तुत सूत्रमां आवेला इन्द्र, मघवन, पाकशासन, शतक्रतु सहस्राक्ष, वज्रपाणि अने पुरंदर शब्दो खास विचारवा जैवा छे. मारा धारवा प्रमाणे विभएका भने पराणिकोए करेलो भने बहुसार अहीं पटावेलो ए शब्दोनो अर्थ साक्षणिक औपचारिक या आलंकारिक धाई छ तेम ए शब्दोना खास अर्थमां विशेष घालमेल थवाथी रजनुं गज थवा पाम्युं छे अने एथी साहित्य अने तत्वज्ञानमां भीषण गोटाळो उभो थयो - एलो छे. वर्तमानमां तो आज घणा समयथी ए ज गोटाळो इतिहासने नामे पूजाई रह्यो छे. आ विषेना स्पष्टीकरण माटे यास्कना निरुक्तनो विशेष मननपूर्वक अभ्यास करवो अगस्यनो छे. एमां एमणे आवा अनेक शब्दोना अर्थ विषे सप्रमाण अने विगतवार खुलासा आपला छे. आ नातमा 'असुर' शब्द विये एक टिप्पण भागळ आपी गयो बुद्धं, ते, भा शब्दाने पण काय प्रादी शकाय ते छे:--- For Private & Personal Use Only - अनु• www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy