SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ६५. जीव- महाणुभावे इणामेव, दीपं तिहि अच्छा आग आगच्छिना, , इणामेव त्ति कटु केवलकप्पं जंबूदीवं विसवो अणुपरिपट्टिया गं हवं से देता उहिए, तुरिवाए, आव देई पीयमाणे पीयमाणे आएका या दुदाहं वा तिपाई वा; उक्कोसेणं छम्मासे वीई इजा, अत्थेगतियं तमुकायं वीईवइज्जा, अत्थेगतियं नो तमुका वीजा एमहालए णं गोयमा ! तमुकाए पत्र. ७. प्र० रोहाणा - अस्थि णं भंते ! तमुकाए गेहा इ वा, इथा ? ७. उ० णो तिपट्टे सम. ८. प्र० - सचिनेसा इवा ! ८. उ० - णो तिणट्टे सम. ९. प्र० अ णं भंते! तमुकाए उसला बढाइया संसेयंति, सम्मुच्छंति, वासं वासति ? भगवलुधर्मस्वामिंग भगवतीसूत्र, मंते तमुका गामापा जा ९. उ० हंता, अस्थि. १०. प्र० तं भंते ! किं देवो प्रकरेति, पकरेति, नागो पकरेति ? असुरो १०. उ० गोमा देवो वि पकरेति असुरो पि परेति, जागो वि पकरेति, ११. प्र० – अस्थि णं भंते ! तमुका बादरे थणियस दे, बादरे विज्जुए ? ११. उ०- हंता अस्थि, १२.१० ते किं देशे पकरेति० १२. उ० - तिनि वि करेंति, १२. प्र० अस्थि बादरे अगणिकाए ? १३. उ० - णो तिणद्वे समद्वे णण्णत्थ विग्गहगतिसमाचचएणं Jain Education International भंते तमु चादरे पुढविकाए, १४. पं० भंते! तमुकाए पंदिन सूरिय-गण णक्खत्त- तारारूवा ? १४. उ० णोति समझे पलिया ओ युग (अस्थि). -- ३०३ ऋद्धिको यावत् महानुभाव देव ' आ चाल्यो ' एम करीने त्रण चपटी वागतां एकवीसवार से संपूर्ण अंबूद्दीपने फरीने शीघ्र आवे, ते देव तेगी टक्कर ने या देवगडे जो जो यावत् एक दिवस वे दिवस या त्रण दिवस चाले अने वारेमा वघारे छ महीना चाले तो कोइ एक तमस्काय सुधी पहोंचे अने कोइ एक तमस्काय सुधी न पहोंचे हे गौतम! एटलो मोटो समस्यायो छे. ७. प्र०—हे मंगवन्! सगघर के के गृहापण छे ! ७. उ०- ( हे गौतम! ) ते अर्थ समर्थ नथी. ८. प्र०-हे भगवन् समस्कायम गाम छे के यात् संनिवेशो छे ? ८. उ० - - ( हे गौतम ) ते अर्थ समर्थ नथी. 1 ९. प्र०- हे भगवन् समस्कायमा उदार मोटा मेघ संस्त्रेद पामे छे ? संमूछें छे ? अने वर्षण वरसे छे ? ९. उ० ( हे गीतम1) हा, तेम छे. १०. प्र० - हे भगवन् ! शुं तेने देव करे छे ? असुर करे छे ? के नाग करे छे ? -- १०. उ० - हे गौतम ! देव पण करे छे, असुर पण करे छे, अने नाग पण करे छे. ११. प्र० - हे भगवन् ! तमस्कायमां बादर स्तनितशब्द छे.? अने बादर विजळी छे ? ११. उ० हा, छे. १२. प्र० - हे भगवन् ! शुं तेने देव या असुर या नाग करे छे ? - १२. उ० ( हे गौतम ) त्रणे पण करे छे. १३. प्र० - हे भगवन् ! तमस्कायमां बादर पृथिवीकाय छे ? अने बादर अग्निकाय छे ? १३. उ०- ( हे गौतम! ) ते अर्थ समर्थ नथी, अने आ जे निषेध छे ते विग्रह गतिसमापन सिवाय समजो अर्थात्त समापन्न बादर पृथिवी अने अग्नि होइ शके छे. १४. प्र० - हे भगवन् ! तमस्कायमां चंद्र, सूर्य, महगण, नक्षत्र अने तारारूपो छे ? 1 १. मुलच्छायाः पाचत् महावदमेव इदमेवम् द्वीपं तिसृभिःप् आगच्छति, स देवस्तया उत्कृष्टया स्वरितया, यावत् देगया व्यदेववन् व्यक्तित्रजन् यावत- एकाई वा, द्वय वा व्यहवा, उत्कृष्टं षण्मासान् व्यतिप्रजेत, अत्येककं तमस्कायं व्यतिव्रजेत् अस्त्येकं नो तमस्कायं व्यतिव्रजेद् - इयद्मद्दालयो गतम | तमस्कायः प्रज्ञप्तः अन्ति भगवन् ! तमस्काये गेहानि वा, गेहारणा वा ? जो अयमर्थः समर्थः अस्ति भगवन् । तमस्कावे ग्रामा इति वा, यावत् सनिवेशा इति वा ? नो अयमर्थः समर्थः, अस्ति भगवन् ! तमस्काय उदारा बलाहकाः संस्त्रियन्ति, संमूर्च्छन्ति, वर्षा वर्षात ? हन्त, अस्ति तं भगवन् ! किं देवः प्रकरोति, असुर: प्रकरोति, नागः प्रकरोति ? गौतम | देवोऽपि प्रकरोति, असुरोऽपि प्रकरोति, नागोऽपि प्रकरोति. अस्ति भगवन् ! नमस्काये बादर स्तनितशब्दः बादरा विद्युत् ! हन्त, अस्ति. तं भगवन् ! किं देवः प्रकरोति० १ त्रोऽपि कुर्वन्ति अस्ति भगवन् ! तमस्काये बादरः पृथिवीकायः, बादरोऽग्निकायः ?, नो अयमर्थः समर्थः - नान्यत्र विग्रहगतिसमाऽऽपन्नकेन. अस्ति भगवन् । तमस्काये चन्द्र-सूर्य-प्रद्गग-नक्षत्र - तारारूपाः ? तो अयमर्थः समर्थ () () १४. उ०- ( हे गौतम! ) ते अर्थ समर्थ नधी, पण ते चंद्रादि समस्या पनी पडले. For Private & Personal Use Only www.jainelibrary.org:
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy