SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१० श्रीरायचन्द्र-जिनागमसंग्रहे शतक ५.-उद्देशक.६ १४. उ०—एयं पि तह चेव, जाव-रायपिंडं. १४. उ०-ए पण ते ज प्रमाणे जाणवू यावत्-राजपिंड, .१५. प्र०--आहाकम्मं । अणवजे 'त्ति अन्नमनस्स अणु- १५. प्र०- आधाकर्म अनवद्य छ'ए प्रमाणे कही परस्पर प्पदावतित्ता भवइ, से णं तस्स ? देवरावनार होय, तेने आराधना होय ? १५. उ०-एयं तह चेव जाव-रायपिंडं. * १५ उ०-पण ते ज प्रमाणे जाणवू यावत्-राजपिंड, १६. प्र०-आहाकम्म णं 'अणवजे 'त्ति बहुजणमझे १६. प्र०-' आधाकर्म निष्पाप छे' ए प्रमाणे घण पत्रवइत्ता भवति से णं तस्स जाव-अस्थि आराहणा? माणसोने जे जणावनार होय, तेने यावत् आराधना छे ? १६. उ०-जाव-रायपिंडं. १६. उ०—यावत्-राजपिंड ( पेठे जाणी लेवु.) . .६. इयं च वेदना ज्ञानाद्याऽऽराधनाविरहेण भवति इति आराधनाऽभावं दर्शयितुमाह:-'आहाकम्म' इत्यादि. 'अणवज्जे 'त्ति अनवद्यमिति, “ मणं पहारेत्त ' त्ति मानसं प्रधारयिता स्थापयिता भवति. इयगं ' ति मोदकचूर्णादि पुनर्मोदकादितया रचितम् औद्देशिकभेदरूपम्, 'कंतारभत्तं ' त्ति कान्तारम् अरण्यम्, तत्र भिक्षुकाणां ...निर्वाहार्थ यद्विहितं भक्तं तत् कान्तारभक्तम् , एवम् अन्यान्यपि. नवरम्:--वार्दलिका मेघदुर्दिनम्, 'गिलाणभत्तं ' ति ग्लानस्य निरोगार्थ भिक्षुकदानाय यत् कृतं भक्तं तद् ग्लानभक्तम् , आधाकर्मादीनां सदोषत्वेन आगमेऽभिहितानां निर्दोषताकल्पनम्, तत एव स्वयं भोजनम् , अन्यसाधुभ्योऽनुप्रदापनम् , सभायां निर्दोपतामणनं च विपरीतश्रद्धानादिरूपत्वाद् मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटा एच इति. . ६. आ वेदना, शनादिनी आराधना न करी होय त्यारे थाय छ माटे आराधनाना अभावने दर्शाववा आहाकम्म' इत्यादि सूत्र कहे छे, [• अणवजे' त्ति ] अनवद्य-निष्पाप,-ए प्रमाणे [ मणं पहारेत्त ' ति] मनने धारण करनार होय. [ 'रइयगं' ति ] रचितक__ रचितक. .. रचेलु-उदाहरण तरीके भांगीने भूको थइ गएला लाडवानो फरीने साधुने माटे लाडवो वाळवो--जे औद्देशिक भेदरूप छे, [ ' कंतारभत्तं ' ति] भक्त-वाद अरण्यमा भिक्षुओना निर्वाह माटे जे बनावेलु भक्त ते कांतारभक्त, ए प्रमाण बीजां पण जाणत, विशेष ए के, वादलिका एटले मेघदुर्दिन. उक्त-लान [' गिलाणभत्तं ' ति.] ग्लाननी निरोगतार्थे भिक्षुकने देवा माटे करेलु भक्त: ते ग्लानभक्त; आगममां सदोषपणे कहेला. आधाकर्मादिक आहारोनुं निर्दोषषणे कल्पवु अने तेथी ज पोते तेनुं भोजन करवू, बीजा साधुओने अनुप्रदापन करवु तथा सभामां तेनुं निर्दोषपणुं कहे, ते वधु विपरीत श्रद्धानादिरूप होवाथी.मिथ्यात्वादिरूप छे अने तेथी ज्ञान-वगरेनी विराधना स्फुटरूपे ज छे. विराधना. आचार्य-उपाध्याय. .१७.40-औयरिय-उवज्झाए णं भंते ! सविसयंसि गणं १७. ३०-हे भगवन् ! पोताना विषयमा, शिष्यवर्गने खेद अगिलाए संगिण्हमाणे, अॅगिलाए उवगिण्हमाणे कहिं भषैग्ग- रहितपणे स्वीकारता, खेदरहितपणे सहाय करता आचार्य अने हणेहि सिज्झति, जाव-अंतं करोति ? उपाध्याय केटलां भवग्रहणो करी सिद्ध थाय यावत् अंतने करे? .... १७. उ०-गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सि- १७. उ०—हे गौतम ! के टलाक तेज भववडे सिद्ध थाय, ज्झति, अत्थेगतिए दोचेणं भवग्गहणेणं सिज्झति, तचं पुण केटलाक बे भव ग्रहण करी सिद्ध थाय-पण त्रीजा भवग्रहणने भवग्गहणं णाइक्कमति. अतिक्रमे नहि. ७. आधाकर्मादींश्च पदार्थान् आचार्यादयः सभायां प्रायः प्रज्ञापयन्ति-इत्याऽऽचार्यादीन् फलतो दर्शयन् आहः-- आयरिए" इत्यादि.. 'आयरिय-उवज्झाए णं' तिं आचार्येण सहोपाध्यायः-आचार्यो-पाध्यायः, 'सविसयांस' त्ति स्वविषयेऽर्थदान लक्षणे, 'गणं' ति शिष्यवर्गम् 'अगिलाए' त्ति अखेदेन संगृह्णन्-स्वीकुर्वन्-उपष्टम्भयन्. द्वितीयः, तृतीयश्च भवो मनुष्यभवो देवभवाऽन्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति, न च तत्र सिद्धिरस्ति इति. १. मुलच्छायाः-एतदपि तथा चैव यावत्-राजपिण्डम् . आधाकर्म, 'अनवद्यम् ' इति अन्योऽन्यस्य अनुप्रदापयिता भवति स तस्य ? एतत् तथा चैव यावत् राजपिण्डम्. आधाकर्म " अनवद्यम्' इति बहुजनमध्ये प्रज्ञापयिता भवति स तस्य यावत्-अस्ति आराधना? यावत्-राजपिण्डम्. २. आचार्योपाध्यायो भगवन् ! खविषये गणम् अग्लानतया संगृहन् , अग्लानतया, उपगृहन् कतिमिर्भवग्रहणैः सिध्यति, यावत-अन्तं करोति? गातम ! अस्त्येककस्तेनैव भवप्रहणेन सिध्यति, अस्त्येकको द्वाभ्यां भवग्रहणाभ्यां सिध्यति, तृतीयं पुनर्भवग्रहणं नाऽति कामतिः-अनु० । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy