________________
शतक २.-उद्देशक ९.
समयक्षेत्र ए शु!-अढी दीप अने ये समुद्र.-श्रीजीवाभिगमसूत्रनी साक्षी.
५२. प्र.---'किमिदं भंते ! समयखेत्ते त्ति पवुचति ? ५२. प्र०—हे भगवन् ! आ समयक्षेत्र ए शुं कहेवाय !
५२. उ०-गोयमा ! अडाइज्जा दीया, दो य समुद्दा, एस ५२. उ०—हे गौतम ! अढी द्वीप अने बे समुद्र, एटलं ए णं एवइए समयखेत्तेति पवुचति, तत्थ णं अयं जंबुद्दीवे दीवे समयक्षेत्र कहेवाय, तेमां जे आ जंबूद्वीप नामनो द्वीप छे ते बधा सव्वदीव-समुदाणं सव्यमंतरे, एवं जीवाभिगमवत्तव्वया नेयव्वा, द्वीप अने समुद्रोनी वचोवच छे. ए प्रमाणे अहीं बधं जीवाभिगममां जाव-अभितरं पुक्खरद्धं जोइसविहणं.
कह्या प्रमाणे कहे. यावत्-अभ्यंतर पुष्कराई. पण तेमां ज्योति
षिकनी हकीकत न कहेवी. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये नवमो उद्देसो सम्मत्तो.
१. चमरचञ्चालक्षणं क्षेत्रम् अष्टमोद्देशके उक्तम् , अथ क्षेत्राऽधिकाराद् एव नवमे समयक्षेत्रमुच्यते, इत्येवं संबन्धस्य अस्येदं सूत्रम्'किमिदं' इत्यादि. तत्र समयः कालः, तेनोपलक्षितं क्षेत्रं समयक्षेत्रम् , कालो हि दिन-मासादिरूपः सूर्यगतिसमभिव्यङ्गयो मनुष्यक्षेत्रे एव, न परतः, परतो हि नादित्याः संचरिष्णव इति एवं जीवाभिगमवत्तव्वया नेयव्व' त्ति एषा चैवम्-"एंगे जोयणसहस्सं आयामविक्खंभेणं" इत्यादि. 'जोइसविहणं' ति तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति, ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचनान्तरे तु 'जोइसअहविहूणं' ति इत्यादि बहु दृश्यते, तत्र-“जबुद्दीवे णं भंते ! कइ चंदा पभासिंसु वा, कइ सूरीया तविंसु वा, कइ नक्खत्ता जोइं जोइंसु वा ? इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा, "सेकेणद्वेणं भंते ! एवं बुच्चइ जंबुद्दीवे ? गोयमा । जंबुद्दीवे णं दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणस्स. दाहिणेणं जाव-तत्थ तत्थ बहवे जंवरुक्खा, जंबूवणा, जाव-उवसोभेमाणा. चिट्ठति, से तेणद्वेणं गोयमा ! एवं वुच्चइ जंबुद्दीवे दीवे” इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति, ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयमस्योद्देशकस्य सूत्रम् , 'जाव-इमा गाह' त्ति संग्रहगाथा, सा च, "अरिहंतसमय-बायर-विजू-थणिया बलाहगा अगणी, आगर-निहि-नई-उवराग-निग्गमे वुड़िवयणं च” अस्याश्वार्थस्तत्रानेन संबन्धनायातः-जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्यान्ते इदमुक्तम्-"जावं च णं माणुसत्तरे पव्वए तावं च णं अस्सिं लोए त्ति
) सुधी छे, त्यांची तेने बस
१. मूलच्छाया-किमिदं भगवन् ! समयक्षेत्रम् इति प्रोच्यते ! गौतम ! अर्धतृतीया द्वीपाः, द्वौ च समुद्रौ, एतद् एतावत् समयक्षेत्रम् इति प्रोच्यते, तत्राऽयं जम्बूद्वीपो द्वीपः सर्वद्वीप-समुद्राणां सर्वाऽभ्यन्तरे, एवं जीवाऽभिगमवक्तव्यता ज्ञातव्या, यावत्-अभ्यन्तरं पुष्कराऽर्थ ज्योतिषिकविहीनम्:-अनु.
१. इयं च वक्तव्यता श्रीजीवाभिगमसूत्रे ज्योतिषिकोद्देशके समस्ति. सा चेह नेया. तत्र (क. आ. ४३१-९०.)-अनु. . १. आ वधी वक्तव्यता श्रीजीवाभिगमसूत्रमा ज्योतिषिक उद्देशकमां (क० आ० ४३१-९०० ) सुधी छे, त्यांथी तेने अहीं जोडवीः-अनु० १. एष च सर्वः उद्देशकान्तपर्यन्तः प्राकृतपाठः श्रीजीवाभिगमसूत्रे मानुषोत्तरपर्वताधिकारे ( क. आ० ७९२-८०३):-अनु०
१. प्र. छायाः--एक योजनसहनम् आयामविष्कम्भेण. २. जम्बूद्वीपे भगवन् ! कति चन्द्राः प्राभासिषत वा, कति सूर्याः अताप्सुर्वा, कति नक्षत्रा. थुतिमद्योतिषत वा ? ३. तत् केनार्थेन भगवन् ! एवम् उच्यते जम्बूद्वीपः गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण लवणस्य दक्षिणेन यावत्तत्र तत्र बहवो जम्बुवृक्षाः, जम्बुवनानि यावत्-उपशोभमानानि तिष्ठन्ति, तत् तेनार्थेन गौतम ! एवम् उच्यते जम्बूद्वीपो द्वीपः. ४..अईत्-समयबादर-विद्युत्-स्तनिता बलाहका अग्नयः, आकर-निधि-नदी-उपराग-निर्गमो वृद्धिवचनं च . ५. यावच मानुषोत्तरः पर्वतः तावच अस्मिन् लोक इति प्रोच्यतेः-अनु.
आयामविष्कम्भेण. २. मन मानुषोत्तरपर्वताधिकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.