________________
शतक १.-उद्देशक ५.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
१५७
वाचनाविशेषात् “यत्राशीतिस्तत्राप्यभङ्गकम्" इति व्याख्यातमिति.इहैव विशेषाभिधानायाऽऽहः-'नवरम्' इत्यादि. अयमर्थः-दृष्टिद्वारे, ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता. विकलेन्द्रियाणां तु 'अब्भहिय'त्ति अभ्यधिका अन्या अशीतिर्भङ्गकानां भवति, क? इत्याहः-सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्च तेषामेकत्वस्यापि संभवेनाशीतिर्भङ्गकानां भवति. एवमाभिनिबोधिके. श्रते चेति. तथा 'जोहिं' इत्यादि. येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गकास्तेषु स्थानेषु द्वि-त्रि-चतुरिन्द्रियाणां भङ्गकाभावः. तानि च प्रागुक्ताशीतिभङ्गस्थानावशिष्टानि मन्तव्यानि. भङ्गकाभावश्च क्रोधाद्युपयुक्तानामेकदा एव बहुनां भावादिति. विकलेन्द्रियसूत्राणि च पृथिवीकायिकसूत्राणीवाध्येयानि, नवरम्-इह लेश्याद्वारे तेजोलेश्या नाध्येतव्या. दृष्टिद्वारे च 'बेइंदिया णं भते । किं सम्मदिट्ठी, मिच्छदिट्ठी सम्मामिच्छदिट्ठी ? गोयमा ! संम्मदिट्ठी वि, मिच्छदिट्ठी वि, नो सम्मामिच्छादिट्ठी. सम्मईसणे वट्टमाणा बेइंदिया कि कोहोवउत्ता' इत्यादिप्रश्ने, उत्तरम्-अशीतिर्भङ्गाः. तथा ज्ञानद्वारे 'बेइंदियो णं भंते ! किं णाणी, अन्नाणी ? गोयमा ! णाणी वि, अन्नाणी वि. जइ णाणी दुनाणी-मइनाणी, सुयणाणी य' शेपं तथैव, अशीतिश्च भङ्गा इति. योगद्वारे 'बेइंदिया णं भंते ! किं मणयोगी, वइयोगी, काययोगी य? गोयमा ! णो मणयोगी, वइजोगी य, काययोगी य' शेषं तथैव. एवं त्रीन्द्रिय-चतुरिन्द्रियसूत्राण्यपि.
११. बेइंदिय-'] इत्यादिसूत्रमा आ प्रमाणे अक्षरघटना करवी:-[जेहिं ठाणेहिं नेरइयाणं असीइभंगा, तेहिं ठाणेहिं बेइंदिय-तेइंदिय-चउरिंदियाणं वेद्रिय. असीइं चेव'त्ति ते नारकप्रकरणमा एकथी मांडी संख्यात समयना वधारावाळी जघन्य स्थितिमां, जघन्य अवगाहनामां, संख्यात प्रदेशना वधारावाळी जघन्य अवगाहनामां अने मिथ्यादृष्टिनी स्थितिमा नारको संबंधे एंशी भांगा कह्या छे. अने अहीं मिश्रदृष्टि सिवायना विकलेंद्रिय जीवो संबंधे पण ए ज ठेकाणे एंशी भांगा जाणवा. कारण के ते विकलेंद्रिय जीवो अल्प होवाथी तेमां क्रोधादिउपयुक्त एक एक जीवनो पण संभव छे. मिश्रदृष्टि जीव तो विकलेंद्रियोमां के एकेंद्रियोमा होता नथी. माटे मिश्रदृष्टिमां ते संबंधे एशी भांगा संभवता नथी. वृद्धोए तो कोइ पण वाचनाविशेषथी "ज्यां एंशी भांगा छे त्यां पण अभंगक छ” वृद्धो. एम व्याख्या करी छे. हवे अहीं ज विशेष कहेवा माटे कहे छे केः-['नवरं' इत्यादि.] तेनो अर्थ आ छेः-दृष्टिद्वारमा अने ज्ञानद्वारमा नारकोने सत्ता- विशेष. वीश भांगा कह्या छे. अहीं विकलेंद्रियोने तो [ 'अब्भहिअत्ति अधिक कहेवा अर्थात् एंशी भांगा कहेवा. क्या कहेवा ? तो कहे छे के, सम्यक्त्वमां, थोडा ज विकलेंद्रियोने सास्वादनभावे सम्यक्त्व होय छे. अने तेओ थोडा होबाथी तेओर्नु एकत्व पण संभवे छे अने तेने लीधे तेओ संबंधे सम्यक्त्वमा एंशी भांगा थाय छे. ए ज प्रमाणे मतिज्ञान अने श्रुतज्ञानमां पण एंशी भांगा जाणवा. तथा [ 'जेहिं'इत्यादि.] जे स्थानकोमा नैरयिकोने सत्तावीश भांगा कह्या छे ते स्थानकोमां बेइंद्रिय, त्रींद्रिय अने चतुरिंद्रिय जीवो संबंधे अभंगक-भंगकाभाव-समजवू. अने पूर्वे कहेल एंशी भांगावाळा स्थानो सिवाय बीजां बधा स्थानको अभंगक-भंगकाभाववाळां-जाणवां. एक ज काळे ते बेइंद्रियादिजीवोमां क्रोधादिउपयुक्त जीवो घणा होय छे माटे तेमां अभंगक कयुं छे. विकलेंद्रिय संबंधी सूत्रो पृथिवीकायिक सूत्रोनी पेठे जाणवां. विशेष ए के, अहीं लेश्याद्वारमा तेजोलेश्या न कहेवी. अने दृष्टिद्वारमा आ प्रमाणे प्रश्न दृष्टिद्वार. करवोः-"हे भगवन्! शुं बेइंद्रिय जीवो सम्यग्दृष्टिवाळा छे ? मिथ्यादृष्टिवाळा छ ? के सम्यग्मिथ्यादृष्टिवाळा छे ? हे गौतम ! तेओ सम्यग्दृष्टिवाळा पण छे. मिथ्यादृष्टिवाळा पण छे. पण सम्यमिथ्यादृष्टि-मिश्रदृष्टि-वाळा नथी. सम्यग्दर्शनमा वर्तता ए बेइंद्रियो शुं क्रोधोपयुक्त छे ?” इत्यादि प्रश्न करवो. अने तेना उत्तरमा तओ माटे एंशी भांगा कहेवा. तथा ज्ञानद्वारमां आ प्रमाणे पूछवु:-"हे भगवन्! शुं बेइंद्रियजीवो ज्ञानी छ ? के अज्ञानी छ ? हे शानदार. गौतम ! तेओ ज्ञानी पण छे अने अज्ञानी पण छे. जो तेओ ज्ञानी छे तो तेओ बे ज्ञानवाळा-मतिज्ञान अने श्रुतज्ञानवाळा-छे. अने जो तेओ अज्ञानी छे तो तेओ बे अज्ञान-मतिअज्ञान अने श्रुतअज्ञान-वाळा छे. बाकी बधुं तेज प्रमाणे-पूर्व प्रमाणे-जाणवं. अने ते संबंधे एंशी भांगा जाणवा. योगद्वारमा आ प्रमाणे प्रश्न करवोः-"हे भगवन् ! शुं बेइंद्रिय जीवो मनयोगी छे ? वचनयोगी छे ? के काययोगी छे ? हे गौतम! तेओ वचनयोगी योगदार. अने काययोगी छे. पण मनयोगी नथी." बाकी बधुं पूर्वनी पेठे ज जाणवू अने त्रींद्रिय तथा चतुरिंद्रिय संबंधी सूत्रो पण ए ज प्रमाणे कहेवां. त्रींद्रिपादन
पंचेंद्रियतिर्यंच.
१९४.-पंचिंदियतिरिक्खजोणिया जहा नेरईया तहा १९४.-जेम नैरयिको कह्या तेम पंचेंद्रिय तिर्यंचयोनिको पण भाणियव्वा. नवरं-जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं. जत्थ जाणवा. विशेष ए के, जे स्थानोवडे नैरयिकोमा सत्तावीश भांगा कह्या असीति तत्थ असीतिं चेव.
छे, ते स्थानोवडे अहीं अभंगक कहे. अने ज्यां नैरयिकोमा एंशी भांगा कह्या छे त्यां अहीं पण एंशी भांगा ज कहेवा.
१२. 'पंचिंदिय' इत्यादि. 'जेहिं सत्तावीसं भंग' त्ति यत्र नारकाणां सप्तविंशतिर्भङ्गास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गकम् , तच्च जघन्यस्थित्यादिकं पूर्व दर्शितमेव. भङ्गकाभावश्च क्रोधाद्यपयुक्तानां बहूनामेकदैव तेषु भावादिति. सूत्राणि च इह नारकसूत्रवध्येयानि. नवरम्
१.प्र. छायाः-द्वीन्द्रिया भगवन् । किं सम्यग्दृष्टयः,मिथ्यादृष्टयः, सम्यगमिथ्यादृष्टयः गौतम | सम्यग्दृष्टयोऽपि,मिथ्यादृष्टयोऽपि,नो सम्यग्मिध्यादृष्टयः, सम्यग्दर्शने वर्तमाना द्वीन्द्रियाः किं क्रोधोपयुक्ताः ? २.द्वीन्द्रिया भगवन् ! किं ज्ञानिनः अज्ञानिनः ? गौतम! ज्ञानिनोऽपि अज्ञानिनोऽपि. यदि ज्ञानिनःद्विज्ञानिनः---मतिज्ञानिनः, श्रुतज्ञानिनव.३.द्वीन्द्रिया भगवन् । कि मनोयोगिनः वचोयोगिनः. काययोगिनश्च ? गौतम! नो मनोयोगिनः, बचोयोगिनश्च, काययोगिनश्चः-अन.
१. मूलच्छायाः-पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा भणितव्याः,नवरम्-यैः सप्तविंशतिर्भङ्गाः,तैरभनक कर्तव्यम्. यत्राऽशीतिस्तत्राशीतिश्चैवः-अ.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org