________________
चोवीशे दंडक
त्रिकाळ विचार.
चयादि.
उदीरण, वेदन, निर्जरण.
शंका, समाधान.
Jain Education International
११६
श्रीरायचन्द्र - जिनागमसंग्रहे
१२.
•"
"
नगरम् चयः प्रदेशाऽनुभागादेर्वर्धनम् उपचयस्तदेव पौनःपुन्येन अन्ये वाहः- “चयनं कर्मपुद्रखोपादानमात्रम् उपचयनं तु चितस्याऽचाचाफा मुकवा वेदनार्थं निषेकः स चैवम् प्रथमस्थिती बहुतरं कर्मदलिकं निपिवति, ततो द्वितीयायां विशेषद्दीनम् एवं यावदुत्कृष्टायां विशेषहीनं निपिचति उक्तं चः- मोचूण सगमबाई पढमाइ टिईइ बहुवरं दव्यं, सेसं विसेसहीणं जाव उद्योसं ति सन्यास "ति उदीरणमनुदितस्य करणविशेषादुदयप्रवेशनम् . वेदनम् - अनुभवनम् . निर्जरणं जीवप्रदेशेभ्यः कर्मप्रदेशानां शातनमिति इह च सूत्रसंग्रहगाथा भवति, सा च गाहा– 'फड चिया' इत्यादिः, भावितार्था च. नवरम्- 'आइतिए' ति कृत-चितो पचितणे. 'पउमेद' त्ति सामान्य क्रिया- कालत्रयक्रियाभेदात् 'विषमेव त्ति सामान्यक्रियाविरहात् 'पच्छिम चि उदीरितवेदित निर्जीर्णा मोहपुद्रा इति शेषः 'तिषि'ति त्रपत्रिविधा इत्यर्थः ननु आये सूत्रत्रये कृत-चितो पचितान्युक्तानि, उत्तरेषु कस्माद् न उदीरित-वेदित-निर्जीर्णानीति उप्यते कृतम्, उपचितं च कर्म चिरमप्यवतिष्ठते, इति करणादीनां त्रिकालक्रियामात्राऽतिरिक्तं चिरावस्थानलक्षणं कृतत्वाद्याश्रित्य कृतादीन्युक्तानि उदीरणादीनां तु न चिराऽवस्थानमस्ति इति त्रिकालवर्तिना क्रियामात्रेणैव तानि अभिहितानि इति .
चितम्,
"
"
२. आगळा प्रकरणमा सामान्य प्रकारे जीव संबंध हकीकत कही छे अने सामान्य रीतीए विवेचन करवावी विशेष प्रकारे ज्ञान यह शक नथी, माटे हवे विशेषपणे विवेचन करवा नारकादि दंडकपूर्वक प्रश्न करता कहे छे के:- [ 'नेरइयाणं' इत्यादि ] ए सूत्र स्पष्ट अर्थवालुं ज छे. आगळना सूत्रोमां क्रियानिष्पाद्य कर्म कह्युं छे, ते क्रिया त्रणे काळ साथै संबंधवाळी होय छे, माटे हवे तेने दर्शावता कहे छे के: - [ 'जीवा णं' इत्यादि ] ए सूत्र व्यक्त छे. विशेष ए के, ['करिंसुति ] भूतकाळमां (तेओए कर्मों) कर्यो ? अहीं उत्तर आ हे : - 'हा, तेओए कर्यां'. जो भूतकाळमां आत्माए कर्मो कर्यो न होय अने ते तदन अमुक काळीज करतो होव एग मानवामां आवे तो संसारमो अनादि प्रवाह संभवी शके नहीं ['करेंति' ] ए श्रमाणे वर्तमानकाळे करे छे, अने ए प्रमाणे ['करिस्तंति' ] करशे, 'करशे' ए शब्दधी क्रियाविषयक भविष्यत्काळ कसो. जे कर्म करवामां आयेछे, रोनो पय, उपचय वगेरे होइ शके छे माटे हवे ते संबंधेनी हकीकत कई छे० [ एवं लिए' इत्यादि] ए सूत्र सष्ट छे. विशेष एके प्रदेश अने अनुभाग यगेरेनुं ययुं ते 'माय' तेज संबंधी वारंवार यभवं ते 'उपचय' बीजाओ तो कहे छे : "मात्र कर्मद्रोनुं व ग्रहण करते 'चय', अबाधाकाळ सिवायना काळे हेल कर्म पुलने वेदवा माटे निषेचन ते 'उपचय' निषेचननुं वरूप आ प्रमाणे छे-प्रथम स्थितिमां बहुतर कर्मदलिकने निषेचे छे. त्यार पछी बीजी स्थितिमां विशेषहीन - वधारे ओछु- निषेचे छे. ए प्रमाणे यावत्-उत्कृष्ट स्थितिमां विशेषहीन निषेचे छे. मुं छे. पोतानो अवाधाकाळ मूकीने प्रथमा स्थितिमां बहुतर द्रव्यने अने ए प्रमाणे यावत् उत्कृष्ट स्थितियां बाकीना सर्वने विशेपाहीन करे छे." उदयमां नहीं आवेल कर्मने एक प्रकारना करणचडे उद्यमां डाव ते उदीरण अनुमय करवों ते वेदन. जीवना प्रदेशोशी कर्म प्रदे शोनुं खरी पडते निर्जरण. अहीं सूत्र संबंधी संग्रह गाबा आ छे:-[ 'कड, चिवा' इत्यादि ] आ गायानो अर्थ स्पष्ट छे. विशेष ए के ['आइलिए' चि एटले आदि अर्थात् आदिना त्रण पदोमां- 'कृत' 'चित' अने 'उपचित' ए पदोमां [ 'चउभेद'त्ति ] चार जातनो काळ कहेवो. कारण के त्या सामान्य कियानो काळ अनेकानी ने कियानो काळ जूदो जूदो को डे. ['तियमेव 'ति] अने पाउना पण पदोमा सामान्य क्रियानो विरह दोवाथी ऋण मेदवाळी काळ कोडे. ते पाना पदो [मिति] उदीरित, वेदित अने निर्जीणं मोहपुद्ररूपे [ 'तिनि 'सि] ग प्रकारनाम - छे. शंकाः - आदिना त्रण सूत्रोमां सामान्य क्रियाना सूचक 'कृत' 'चित' अने 'उपचित' ए त्रण पदो कलां छे अने पाछळना सूत्रोमां सामान्य क्रियानां दर्शक 'उदीरित' 'वेदित' अने 'निर्जी' पदो के कां नभी समाधानः करेतुं चतुं अने उपचवे कर्मठांचा काळ सुधी पण टफी रहे छे. माटे 'कृत' 'चित' अने 'उपचित' मां त्रण काळनी क्रियाओ बताववा उपरांत सामान्य क्रियानो काळ - लांबा काळ सुधीनी स्थितिनो सत्तारूप काळदेखाडवो जोइए. माटे कृतत्वादिने आश्रीने सामान्य क्रियाना सूचक 'कृत' वगेरे ऋण पदो कयां छे. अने उदीरणा दिनुं तो लांबा काळ सुधी अवस्थान नथी, माटे त्यां सामान्य काळ न दर्शावतां मात्र त्रण काळ संबंधी ज क्रियाओ कही छे.
•
""
३. 'जीयाः काङ्क्षामोहनीयं कर्म वेदयन्ति' इत्युक्तम् अथ तद्वेदनकारणप्रतिपादनाय प्रस्तावयन्नाह : 'जीवा पं संते!" इत्यादि व्यक्तम् . नवरम्-ननु जीवाः काक्षामोहनीयं वेदयन्तीति प्राग् निर्णीतम्, किं पुनः प्रश्नः उच्यते वेदनोपायप्रतिपादनार्थम् उक्तं च“पु॑व्वभणियं पि पच्छा जं भन्नइ तत्थ कारणं अस्थि, पडिसेहो य अणुन्ना- हे उविसेसोवलंभो” त्ति. ' तेहिं तेहिं 'ति तैस्तैर्दर्शनान्तर श्रवणकुतीर्थिकसंसर्गादिभिर्विद्रव्यसिद्धैः द्विपंचनं चेह वीप्सायाम् कारणैः शकादिहेतुभिः किम् इत्याहः शङ्किता जिनोक्तपदार्थान् प्रतिसर्वतः, देशतो वा संजातसंशयाः. काङ्क्षिता देशतः, सर्वतो वा संजाताऽन्यान्यदर्शनप्रहाः. 'वितिगिंछिय'त्ति विचिकित्सिताः संजातफलविपशङ्काः भेदसमापना इति किम् इदं जिनशासनम् आहोत्विदिदम्" इत्येवं जिनशासनस्यरूपं प्रति मतेद्वैधीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत एव शङ्कितादिविशेषणा अत एव मतेर्द्वैधीभावं गताः कलुषसमापन्नाः - न एतदेवम्' इत्येवं मतिविपर्यासं गताः. ‘एवं खलु' इत्यादि. एवमित्युक्तेन प्रकारेण, 'खल' त्ति वाक्यालङ्कारे, निश्वये, अवधारणे वा एतच्च जीवानां काङ्क्षामोहनीयवेदनमित्थमेवाऽवसेयम्, जिनप्रवेदितत्वात् तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह : - ' से णूणं' इत्यादि व्यक्तम् नवरम् - तदेव-न पुरुषान्तरैः प्रवेदितम् रागाद्युपहतत्वेन तत्प्रवेदितस्याऽसत्यासंभवात् सत्यं सूनृतम् तच व्यवहारतोऽपि स्याद् अत आइ:- निःश विद्यमानसंदेहमिति. अथ जिनप्रवेदितं सत्यमित्यभिप्रायवान् यादृशो भवति तद् दर्शयन्नाह : - ' से णूणं' इत्यादि व्यक्तम् . नवरम् - नूनं
"
१. प्र० छायाः - मुक्खा खकामबाधां प्रथमायां स्थित्यां बहुतरं द्रव्यम् शेषं विशेषहीनं यावत् उत्कृष्टमिति सर्वासामू २. पूर्वभणितमपि पश्चाद् यद् भण्यते तत्र कारणमस्ति, प्रतिषेधश्वाऽनुज्ञा - हेतुविशेषोपलम्भः - अनु०
For Private & Personal Use Only
www.jainelibrary.org/