SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ આહત આગમનું અવલોકન [ २५ (१) तयाधिशमशान (भ. १, ५. २०)ी श्रीविनावित टाना ૯૪માં પૃષ્ઠમાં જે નાચે મુજબની પંક્તિ જોવાય છે તે ઉપરથી પૂર્વે પ્રથમ રચાયાં એમ मित थाय छ: ___“ पूर्वाणि दृष्टिपातान्तःपातीनि पूर्व प्रणयनात ' (२) नदीसुत (२. ५७)ना श्रीमायजिरिवरित वृत्ति (पत्र २४०मा)मi wa મત નીચે મુજબ નેધાયેલા છે " इह तीर्थकरस्तीर्थप्रवत्तनकाले गणधरान सकलश्रुतार्थावगाहनसमनिधित्य पूर्व पूर्वगतं(त). सूत्रार्थ भाषते,' ततस्तानि पूर्वाण्युच्यन्ते, गणधराः पुनः सत्ररचना विदधतः आचारादिक्रमेण विदधति स्थापयन्ति वा, अन्ये तु व्याचक्षते-पूर्व प्रगतसूत्रार्थमईन भाषते, गणधरा भपि पूर्व पूर्वगतसूत्रं विरचयन्ति पवादाचारादिकम्, अत्र चोदक आह-नन्विदं पूर्वापरविरुद्धं यस्मादादी नियुक्तायुक्तं-सन्वेसि आयारो पढमों' इत्यादि, सत्यमुक्तं, किन्तु तत्स्थापनामधिकृत्योक्तम्, अक्षररचनामधिकृत्य पुनः पूर्व पूर्वाणि कृतानि, ततो न कश्चित् पूर्वापरविरोधः" (૩) સમવાયની ટીકા (૫ત્ર ૧૩૦ આ અને ૧૩૧ અજીમાં શ્રી અભયદેવસૂરિ પણ એ મત નીચે મુજબ નેધે છે – “अथ किं तत् पूर्वगतं ! उच्यते, यस्मात्तीर्थकरः तीर्थप्रवर्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्व पूर्वगतं सूत्रार्थ भाषते तस्मात्पूर्वाणोति भणितानि, गणधराः पुनः श्रुतस्चनां विदधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च, मतान्तरेण तु पूर्वगतसूत्रार्थः पूर्वमहता भाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्व रचितं पश्चादाचारादि, नम्वेवं पदाचारनियुक्त्या 'पन्वेसिं आवारो पढमो' इत्यादि, तत्कथम् ? उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनां प्रतीत्य भणितं पूर्व पूर्वाणि कृतानीति" | (૪) ત્રિષષ્ટિશલાકા પુરુષચરિત્ર (પ. ૧૦, સ. ૫)માં સૌથી પ્રથમ પૂર્વે જ રચાય છે -એ મત દર્શાવાય છે. આ રહ્યું એ પદ્ય – " सूत्रतानि गणधरैरङ्गेभ्यः पूर्वमेव यत् । पूर्वाणीत्यभिधीयन्ते तेनैतानि चतुर्दश ॥ १७२॥" (૫) પયણસારુદ્ધારની પ્રસિદ્ધસેનગણિકૃત વૃત્તિ (પત્ર ૨૦૮ આમાં નીચે भु लेपछ: - ननु पूर्वाणति कः शब्दार्थः । उच्यते, यस्मात् तीर्थकरस्तीर्थप्रवर्तनाकाले गणपणां वैसूत्राधारस्वेन पूर्व पूर्वगतसत्रार्थ भाषते तस्मात् पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च, मतान्तरेण तु पूर्वगतः सूत्रार्यः पूर्वमहता भावितो गणधरैरपि पूर्वगतं श्रुतमेव पूर्व रचितं पश्चादाचारादिकम्, नम्वेवं यदाचारनियुकावुतं ૧ આ ઉપરથી એ પ્રશ્ન કદાચ કોઈને હુરે કે તીર્થંકર પાસેથી ત્રિપદી મેળવીને ગણધર દ્વાદશાંગી એ છે કે પૂર્વગતને સ્વાર્થ સાંભળીને તેઓ તેમ કરે છે? આને અત્તર એ છે કે પૂરતના સૂત્રાર્થનું બીજ ત્રિપદી છે એટલે બને હકીકત ઘટી શકે છે. જુઓ પૃ. ૨૦ मायानिति (u..). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004619
Book TitleArhat Agamonu Avalokan yane Tattvarasika Chandrika
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherHiralal R Kapadia
Publication Year1939
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_related_other_literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy