SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ २ ] દ્વાદશાંગીને ઉદ્દભવ " तत्र श्रीगौतमखामिना निषद्यात्रयेण चतुर्दश पूर्वाणि गृहीतानि । प्रणिपत्य पूरछा च निषद्योच्यते । प्रणिपत्य पृच्छति गौतमस्वामी-कथय भगवन् ! तत्वम्। ततो भगवानाचष्टेउनेइ वा । पुनस्तथैव पृष्टे प्राह-विगमेइ वार । पुनरप्येवं कृते वदति-धुवेइ वा । एतास्तिो निषद्याः । असामेव सकाशात् 'यत् सत् तदुत्पादव्ययध्रौव्ययुक्तम, अनाथा वस्तुनः सत्ताऽयोगात् ' इत्येवं तेषां गणभृतां प्रतीतिर्भवति ।"४ (૩) આવયસુત્તની નિજજુતિની ૭૩૫ મી ગાથાની શ્રીમલયગિરિરિકૃત વૃત્તિ (પત્ર ૩૬૩ અ)ગત નિમ્નલિખિત ઉલ્લેખ – " तत्र भगवता गौतमस्वामिना निषधात्रयेण चतुर्दश पूर्वाणि गृहीतानि। प्रणिपत्य पृच्छा निषद्योच्यते । भगवान् वर्द्धमानस्वामी उक्तवान्-' उपनेइ वा विगमेह वा धुवेह वा' उत्पन्न इति उत्पत्तिस्वभावः, विगम इति विनाशधर्मा इति भावः, ध्रुव इति स्थितिधर्माः, एता एवं लिस्रो गणभृतां निषद्याः, तथाहि-एतासामेव सकाशात उत्पादव्ययध्रौव्ययुक्तं सदिति गणभृतां प्रतीतिरुपजायते, अन्यथा सत्ताया अनुपपत्तेरिति” (૪) શ્રીજિનપ્રભસૂરિકૃત અપાપાપુરી(સંક્ષિપ્ત)કલ્પનું નીચે મુજબનું પદ્ય – " चके तीर्थप्रवृत्तिं चरमजिनपतिर्यत्र वैशाखशुलै ___ कादश्यामेव रात्रौ वनमनु 'महसेना हयं 'जृम्भिकात': । सच्छात्रास्तत्र चैकादश गणपतयो दीक्षिता गौतमाया जग्रन्थुदिशाङ्गी भवजलधितरी ते निषद्यात्रयेण ॥ २॥" (૫) પજુસણાક૫ (પષણાક૯૫) જે કલ્પસૂત્ર તરીકે સુપ્રસિદ્ધ છે તેની મહેપાધ્યાય શ્રીધર્મસાગરગણિકૃત ટીકા નામે કલ્પરિણાવલી (પત્ર ૧૨)માંને નીચે મુજબને ઉલેખ– " एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रवजितास्तत्र मुख्यानामेकादशानां त्रिपदीपूर्वक एकादशाङ्गचतुर्दशपूर्वरचना गणधरपद प्रतिष्ठा च, ते चैवं तत्र श्रीगौतमखामिना निषद्यात्रयेण चतुर्दश पूर्वाणि गृहीतानि । प्रणिपत्य पृच्छा च निषद्योच्यते। प्रणिपत्य पृच्छति गौतमस्वामी-कथय भगवन ! तत्त्वं । ततो भगवानाचष्टे-'उप्पन्नेइ वा', पुनस्तथैव पृष्टे प्राह-'विगमेइ वा', पुनरप्येवं कृते वदति-धुवेइ पा' । एतात्रयो निषयाः। आसामेव सकाशाद्यत्सत्तदुत्पादव्ययध्रौव्ययुक्तं, अन्यथा वस्तुनः सत्ताऽयोगादित्येवं तेषां गणभृतां प्रतीतिर्भवति" । (૬) આગમ દ્વારક શ્રીઆનંદસાગરસૂરિના “આવશ્યક સૂત્ર અને તેની નિર્યુક્તિ''ના લેખમાંની નીચે મુજબની પંક્તિઓ ત્રિલોકનાથ તીર્થકર ભગવાનના ૩૬ વા વગેરે પ્રશ્નવાળી ત્રણ નિપઘાથી કે બીજા પ્રશ્નોથી કે અગર તે સિવાય ભગવાનની સ્વતંત્ર નિરૂપણથી ગણધર મહારાજાઓ જે અંગअविष्ट त सिवायनी स्यना रे" -सिद्धय (प. ४, मा.८, पृ. २०४) ૧૨. પં. હરગોવિંદદાસે સંપાદિત કરેલી આવૃત્તિ (પત્ર ૮૧ અ)માં આની छा".. उत्पश्चन्ते वा। २. विगच्छन्ति वा। ३. ध्रुवाणि वा।" म ... છે. આ પતિના ભાવાર્થ માટે જુઓ વિશેષાવશ્યક ભાષાંતર (રાગ ૨, ૫, ૧૯૮). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004619
Book TitleArhat Agamonu Avalokan yane Tattvarasika Chandrika
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherHiralal R Kapadia
Publication Year1939
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_related_other_literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy