SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ યોગશાસ્ત્ર નવ પ્રકાશ रुपस्थध्यानम् मोक्षश्रीसंमुखीनस्य विध्वस्ताखिलकर्मणः ॥ चतुर्मुखस्य निःशेषभुवनाऽभयपदायिनः ॥ १ ॥ इंदुमंडळसंकाशच्कृत्रत्रितयशालिनः ॥ लसद्भामंडलाभोगविडंबितविवस्वतः ॥ २ ॥ दिव्यदुंदुभिनिर्घोषगीतसाम्राज्यसंपदः ॥ रणदुद्धिरेफझंकारमुखराऽशोकशोभिनः ॥ ३ ॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरः ॥ सुरासुरशिरोरत्नदीप्तपादनखातेः ॥ ४ ॥ दिव्यपुष्पोत्कराऽऽकार्णसंकापरिषद्भुवः ।। उत्कंधरं मृगकुलैः पीयमानकलध्वनेः ॥ ५ ॥ शांतवैरेभसिंहादिसमुपासितसंनिधेः ॥ प्रभोः समवसरणस्थितम्य परमेष्ठिनः ॥ ६ ॥ सर्वातिशययुक्तस्य केवलज्ञानभाखत ॥ अर्हतो रुपमालंब्य ध्यानं रुपस्थमुच्यते ॥ ७ ॥ सप्तमि कुलकम् ध्या. प्र. २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004552
Book TitleSalamban Dhyanana Prayogo
Original Sutra AuthorN/A
AuthorBabubhai Girdharlal Kadiwala
PublisherBabubhai Kadiwala Charitable Trust
Publication Year
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy