SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ (17) मप्रेरितं चेदिह चेतनेन। यथा मृदित्येतदपास्यमान___ माकर्णनीयं पुरतः सकणैः॥४॥ तृतीयकल्पे कृतकृत्यभावः कथं भवेद् भूतपतेः कथंचित् / प्रयोजनं तस्य तथाविधस्य धर्मादिकं हन्त ! विरुध्यते यत् // 5 // अथाऽपि शम्भुर्जगतां विधाने .. . प्रवर्तते क्रीडनकौतुकेन / कथं भवेत् तर्हि स वीतरागः .. सखे ! प्रमत्ताभकमण्डलीव ? // 6 // विनिग्रहाऽनुग्रहसाधनाय प्रवर्तते चेद् गिरिशस्तदानीम् / विरागता द्वेषविमुक्तता वा तथाषिधस्वामिवदस्य न स्यात् // 7 // उत्पत्तये न च सुखस्य तथा प्रवृत्तिः . शम्भोर्यतः सुखगुणोऽत्र न सम्मतस्त्रे / स खीकृतो दशगुणेश्वरवादिभिर्यै' स्वैरप्यसावुपगतो बत ! नित्य एव / / 8 //
SR No.004479
Book TitleMahamhopadhyay Shree Gangadharji ke Jain Darshan ke Vishay me Asatya Aakshepoke Uttar
Original Sutra AuthorN/A
AuthorSacchidanand Bhikshu
PublisherShah Harakhchand Bhurabhai
Publication Year1913
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy