________________ प्राकृतशब्दरूपावलि .. 39 ॥अथ संवृतशब्दः // एकवचनम् बहुवचनम् प्रथमा संवुओ संवुआ द्वितीया संवुअं संवुए संवुआ इत्यादि / संवुडो संवुडा / इत्याद्यपि / // अथ वृत्तान्तशब्दः // एकवचनम् बहुवचनम् प्रथमा वुत्तन्तो . वत्तन्ता इत्यादि / एवं निवृतावृतनिभृतविवृतजामातृकमातृकभ्रातृकपितृकादयः / उदृत्वादौ / / 8 / 1 / 131 / / इत्यनेनादेव्रत उकार: / ॥अथ घृद्धशब्दः // एकवचनम् बहुवचनम् प्रथमा वुड्डो .. वुड्डा द्वितीया वुटुं वुड्ढे वुड्डा तृतीया वुड्डेणं वुड्डेण वुड्डेहि वुड्ढेहिँ वुड्डेहिं . इत्यादि / . दग्ध-विदग्ध-वृद्धे ढः / / 8 / 2 / 40 // इत्यनेन ढः / .. . // अथ वृन्दारकशब्दः / ___ एकवचनम् बहुवचनम् / प्रथमा वुन्दारगो वुन्दारओ वुन्दारगा वुन्दारआ द्वितीया वुन्दारगं वुन्दारअं . वुन्दारगे वुन्दारए .] वुन्दारगा वुन्दारआ . इत्यादि / वन्दारगो, वन्दारओ, इत्याद्यपि भवति /