________________ 24 प्राकृतशब्दरूपावलिः // अथ पञ्चविधशब्दः // एकवचनम् बहुवचनम् / प्रथमा पञ्चविहो पञ्चविहा द्वितीया पञ्चविहं . . पञ्चविहे पञ्चविहा इत्यादि सिद्धान्ते पणविहो पणविहा इत्यपि भवति / . // अथ गृहस्थशब्दः // एकवचनम् बहुवचनम् प्रथमा गिहत्थो गिहत्था द्वितीया / गिहत्थं - गिहत्थे गिहत्था . इत्यादि इत्कृपादौ / / 8 / 1 / 128 / / इत्यनेन ऋकारस्येकार: // अथ गीतार्थशब्दः // एकवचनम् बहुवचनम् प्रथमा गीयत्थो गीयत्था द्वितीया गीयत्थं गीयत्थे गीयत्था इत्यादि देववत् // अथ विकारशब्दः // एकवचनम् बहुवचनम् प्रथमा विगारो विकारो विगारा विकारा द्वितीया विगारं विकारं विगारे विगारा / विकारे विकारा इत्यादि