________________ प्राकृतशब्दरूपावलिः 233 ॥अथ भानुशब्दः॥ एकवचनम् बहुवचनम् प्रथमा भाणू [भाणउ भाणओ भाणवो भाणुणो भाणू इत्यादि // अथ वायुशब्दः॥ एकवचनम् बहुवचनम् प्रथमा वाऊ वाअउ वाअओ वाअवो वाउणो वाऊ इत्यादि गुरुवद्रुपाणि। ॥अथ ऋतशब्दः / / एकवचनम् / बहवचनम् प्रथमा रिऊ उऊ रिअउ रिअओ रिअवो रिउणो रिउ उअउ उअओ . / उअवो उउणो उऊ इत्यादि // ऋणर्वृषभवृषौ वा / / 8 / 1 / 141 // इत्यनेन ऋतो रिर्वा / पक्षे॥ उदृत्वादौ // 8 / 1 / 131 // इत्यनेन ऋतुइत्यादिषु शब्देषु आदेर्ऋत उद्भवति / ॥अथ ऋजुशब्दः / / . एकवचनम् बहुवचनम् प्रथमा उज्जू . .. [उज्जउ उज्जओ उज्जवो उज्जुणो उज्जू द्वितीया उज्जु उज्जुणो उज्जू इत्यादि गुरुवद्रूपाणि // उदृत्वादौ // 8 / 1 / 131 / / इत्यनेनादेर्ऋत उकारः // तैलादौ / / 8 / 2 / 98 // इत्यनेन द्वित्वम् प्रथमा