________________ 167 प्राकृतशब्दरूपावलिः इत्यादि मालाशब्दवद्रूपाणि // शृङ्खले खः कः // 8 / 1 / 189 // इत्यनेन ख़स्य कः / / ॥अथ सटाशब्दः // एकवचनम् बहुवचनम् प्रथमा सढा सढाउ सढाओ सढा इत्यादि मालावत् / / सट-शकट-कैटभे ढः / / 8 / 1 / 196 // इत्यनेन टस्य ढः / ॥अथ प्रतिमाशब्दः॥ एकवचनम् बहुवचनम् प्रथमा पडिमा पडिमाउ पडिमाओ . पिडिमा इत्यादि मालावत् ॥अथ पताकाशब्दः // एकवचनम् बहुवचनम् प्रथमा पडाआ पडाउ पडाओ / पडाआ . द्वितीया पडाअं . पिडाउ पडाओ पिडाआ इत्यादि ॥अथ प्रतिज्ञाशब्दः // एकवचनम् / बहुवचनम् प्रथमा पइण्णा पइण्णाउ पइण्णाओ .. . पइण्णा इत्यादि