________________ 160 सायो प्राकृतशब्दरूपावलिः म्मौ परे अदीतौ वा // त्थे च तस्य लुक् / / 8. / 3 / 83 // इत्यनेनैतदः त्थे परे चकारात् त्तो-ताहे च परतः तस्य लुक् / यथा / एत्थ, एत्तो, एत्ताहे। ॥अथेदम्-शब्दः // .: एकवचनम् बहुवचनम् प्रथमा अयं इमो. इमे. द्वितीया इम.णं इणं' इमे इमाणे तृतीया [णेण इमिणा , एहि णेहि इमेहि . इमेणं इमेण . इमेहिं इमेहिँ पंचमी (इमत्तो इमाओ इमत्तो इमाओ (इमाउ इमाहिं इमाउ इमाहि / इमाहिन्तो इमा इमेहि इमाहिन्तो इमेहिन्तो इमासुन्तो | इमेसुन्तो षष्ठी अस्स इमस्स. सिं इमेसि .. से सप्तमी अस्सि इमस्सिं एसुं एसु... इमम्मि इह / इमेसुं इमेसु // पुं-स्त्रियोर्नवायमिमिआ सौ // 8 / 3 / 73 // इत्यनेनेदम्शब्दस्य अयमिति आदेशः सौ पुंसि / स्त्रिलिङ्गे तु इमिआ इति // इदम इमः // 8 / 3 / 72 // इत्यनेनेदमः स्यादौ परे इमः / / णोऽम्-शस्-टा-भिसि // 8 / 3 / 77 // इत्यनेनेदमः अम् शस्टाभिस्सु परेषु ण इत्यादेशः // स्सि-स्सयोरत् / / 8 / 3 / 74 / / / इमाणं इमाण