________________ पश्चात् ततोऽन्यनिरियाय कृष्ण-मन्यत्ततः कृष्णतरं विरूपम् / प्रवर्धमानं च निवार्य दधे, शुक्लेन तद्धस्ततलप्रहारात् // 120 // तदाह सिद्धान्तरहस्यवेदी, न तत्त्वशुद्धेषु भवत्सु दोषः। किन्तु द्वितीयं खलु डिम्भरूपं, निबन्धनं दूषणसन्ततीनाम् // 121 // अज्ञानमेतद् घनकष्टरूपं, प्रवर्तकं मोहपरिच्छदस्य। न भोगतृष्णाऽपि तनोति मूला-ज्ञानं विना दुष्टतरां प्रवृत्तिम् // 122 // अपारसंसारसमुद्रमध्ये, गले शिलेयं पततां जनानाम् / इदं हि साक्षान्नरकस्य कुण्डं, छनः शिवाध्वन्ययमन्धकूपः // 123 // इतश्च यत्कृष्णतरं द्वितीय, विनिर्गतं तत्खलु पापनाम / संसारचक्रे वसतां जनानां, संक्लेशजालस्य तदेव मूलम् // 124 / / शुक्लेन डिम्भेन निवारितं तत्, प्रवर्धमानं पुनरार्जवेन। इदं हि शुद्धाशयहेतुभूतं, पापानुबन्धं नियमान्निहन्ति // 125 // ब्रूते यदेतत् परिरक्षितानि, मयैव यूयं तदतः प्रमाणम् / अज्ञानजं पापमपोह्य यस्मा-न्मार्गानुसारित्वमिदं विधत्ते // 126 // अनार्जवं दुष्कृतजन्मभूमि-रजन्मभूमिस्तु विपर्ययोऽस्य / अनार्जवं संयमधूमकेतु-विशुद्धिहेतुर्बुवमार्जवं तु // 127 // किं भोगदावानललब्धदाहै:, किंवा कृतज्ञानसुधावगाहैः। भाव्यं मनुष्यैरिह यद्धितं वो, भृशं भजध्वं तदृजुस्वभावाः // 128 // आस्था सतां का परिणामताप-संस्कारदुःखैर्गहनेऽत्र लोके। समूलमुन्मूलितदुःखवलिः, सदा सुखी साधुजनं विना कः // 129 // इदं निशम्यर्जुमुखाः प्रबुद्धा, ययाचिरे चारुदिनं व्रताय / तदेव चादर्शि मुनीश्वरेण, तत्रैव दीक्षां जगृहुस्तदा ते // 130 // तेभ्यः प्रण(न)ष्टे शितिडिम्भरूपे, शुक्लं पुनस्तत्तनुषु प्रविष्टम् / - तद्धन्यतां चात्मविपर्ययं च, दध्यौ तदा व्यन्तरयुग्ममन्तः // 131 // 77