________________ " // 211 // // 212 // // 213 // // 214 // // 215 // // 216 // अथान्यगुटिकादानानीतोऽहं त्रीन्द्रियाभिधे / पाटके भ्रामितो रूपैरसंख्यैस्तत्र भार्यया कुलानां कोटिलक्षेषु, तत्राष्टसु पृथग्जनैः / पिपीलिकादिरूपेण, पिष्टो दग्धश्च मर्दितः ततश्च गुटिकादानात् तृतीये पाटके धृतः / कुलानां कोटिलक्षेषु, नवस्वतिविडम्बितः पतङ् गमक्षिकादंशवृश्चिकाकारधारकः / तत्राहं चतुरक्षः सन्नन्वभूवं विडम्बनाम् अथ प्रहृष्टा मम सा, दयिता भवितव्यता / प्रस्थापनाय गुटिकां, प्रायुत नगरान्तरे यत्पञ्चाक्षपशुस्थानं, शल्यसंपर्कपालितम् / अस्ति सार्धत्रिपञ्चाशत्कोटीलक्षकुलं पुरम् पञ्चाक्षा गर्भजास्तत्र, जलस्थलनभश्चराः / . सम्मूर्छिमाश्च विद्यन्ते, तेष्वहं भ्रामितस्तया रटितोऽहं विना कार्य, दर्दुराकारधारकः / मत्स्यरूपं दधद्भिनश्छिनो दग्धश्च धीवरैः शशशूकरसारङ्गरूपों व्याधैः कर्थितः / गोधाऽहिनकुलाकारो, दुःखितो भक्षणान्मिथः काकोलूकादिरूपेषु, सोढं दुःखं मयाऽतुलम् / असंख्यजनसंकीर्णे तत्र पर्यटितश्चिरम् * अथान्यदा मृगो जातो, यूथमध्ये स्थितः सुखम् / नादाक्षिप्तः शरेणोच्चैाधेन निहतो मृतः जातोऽथ करियूथेशो, विचरन् शल्लकीवने / श्रितः करेणुवृन्देन, निर्मग्नः सुखसागरे // 217 // // 218 // // 219 // // 220 // // 221 // // 222 //