________________ इयं भुवनगह्वणहितरहा महामोह- . भूधवस्य वनिता कृतातुलमहा महामूढता // 559 // सुधांशुरिव चन्द्रिका गिरिसुतामिवेशः सदा, बिभर्ति हृदये नृपः कृपणरत्नतुल्यामिमाम् / असौ न हि विना क्वचित् प्रभुरिमामपि स्पन्दितुं, विविच्य गुणगौरवं क इव वक्तुमस्याः क्षमः // 560 // मनस्यणुनि पर्वते तनुमतां तमोभिर्भूता, कृता स्मयमयेऽनया क्व न दरी दरीदृश्यते / अहो वियति. विभ्रमे विषयसौख्यतृष्णालता, ऽनया क्वचन निर्मिता रतिकरी जरीजृम्भते // 561 // प्राह प्रकर्षो विदिता मयेयमथाऽस्ति यः सन्निहितोऽस्य राज्ञः / वक्रध्रुवा राजकमीक्षमाणो, भीष्मो नृपः श्यामतनुः क एषः // 562 // जगौ विमर्शोऽथ महत्तमोऽयं, मान्यो महामोहनरेश्वरस्य / मिथ्यात्वनामाऽऽन्तरराज्यकृतेः, प्रवर्तकः कर्मनियन्त्रितायाः।। 563 / / अनात्मनिष्ठा गुरुधर्मदेवता, जनप्रवाहे पतिता वदन्ति यत् / स्वभावशुद्धाश्च न ता विजानते, तदस्य विश्वार्तिकृतो विजृम्भितम् // 564 जडैश्छलेनापि भृशं विमोहितान्, कटाक्षविद्धानबलाजनैरपि / जिघांसया तुच्छजनेऽप्युदायुधान्, न वेत्ति देवान् किमनेन मोहितः 565 // त्रिकोटिशुद्धागमदेशकान् सदा, प्रसादकोपाविकृतान् महाधियः / विनिहनुतेऽसौ वृजिनोज्झितान् जिनान्, जनाय देवान् जगदेकनायकान् 566 असत्यसन्धेषु गृहिष्वधर्मिषु, स्फुटं महारम्भिषु तापसेष्वपि / सुपात्रताबुद्धिमसौ तनोत्यहो, विगर्हितोद्दिष्टसचित्तभोजिषु // 567 // विशुद्धसामायिकसंपदः सदा, महाव्रतोदारमतीनघच्छिदः / समाधिपूतानयमुद्धतो गुरून्, कुपात्रभूतानुपदर्शयत्यलम् // 568 // 1oo,