________________ // 152 // // 153 // || 154 // // 155 // // 156 // // 157 // मया पृष्टं किमेतत् ते, साऽऽह मां बाधते ज्वरः / प्रवालशयने शीते, शायिता मयका ततः / खाद्यमानेव सिंहेन, प्लुष्यमाणेव वह्निना / प्रतिक्षणं मया दृष्टा, तत्रोद्वर्तनतत्परा ततो मया पुनः पृष्टं, ज्वरस्तेऽयं कुतोऽजनि / अथ सा दीर्घनिःश्वासैः, प्रत्यूचे न गिरा पुनः निश्चित्य मानसीं पीडां, पृष्टा निर्बन्धतोऽथ सा / त्वत्कृतस्यापमानस्य, सर्वां वार्तामचीकथत् कृत्वा शीतोपचारौघं, ततः साऽऽश्वासिता मया / वत्से ! धीरा भवोद्वेगं, मुञ्चालम्बस्व साहसम् यामि पार्श्वे कुमारस्याऽनुकूलं ते करोमि तम् / प्रतिकूलासहो मानी, स्वाराध्योऽयं त्वया परम् इमां मद्वाचमाकर्ण्य, तथेति प्रतिपद्य सा / . उच्छ्वासं प्राप मेघाम्बुपृक्ता पल्वलभूरिख .. वक्रेण चलता तस्माद् वृष्टिराकालिकी कृता / तन्नेत्रयोस्त्वया वत्स, प्रगुणीभूय वार्यताम् साऽग्नौ दन्दह्यते बाला, ज्ञात्वा त्वत्प्रतिकूलताम् / मज्जत्यामज्जममृते, श्रुत्वा भाव्यनुकूलताम् अतो यन्मुग्धया किञ्चिदपराद्धं तया तव / प्रणतेषु दयाशाली, तद्भवान् क्षन्तुमर्हति भवामि यावत् प्रगुणः, श्रुत्वेमां जननीगिरम् / मम तावगिरीन्द्रेण, दत्तं हृदि विलेपनम् जननीवाग्गुणारूढस्तेनाकृष्य वचःशरान् / चापीकृतः प्रवृत्तोऽहं, परुषानथ वर्षितुम् // 158 // // 159 // // 160 // // 161 // // 162 // // 163 // 143